SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५६ चतुर्विशतिप्रबन्धे [r पाकएतत् सर्वमनादरादहृदयोऽनादृस्य राहुईहा कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥१॥ जयन्तसिंहो वदति खपोतमात्रतरला गगनान्तराल - मुच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विमाऽछ ___ सर्वाः दिशो मलिनमान नमुवन्ति ॥२॥ कषयः प्राहु:--- मन्ये मन्दधियां विधे ! त्वमवधिराय सेयार्थिना १० यद् वरोचन-सातवाहन-बलि-श्वता-ऽब्ज-भोजादयः । कल्पान्तं चिरजीविनो न विहितास्ते विश्वजीवातयो मार्कण्ड-ध्रुव-लोमशाश्च मुनयः तृप्ता: प्रभूतायुषः ॥३॥ कोकास्तु वदन्तिकिं कुर्मः ! कमुपालमेमहि ! किमु ध्यायाम ! कं वा स्तुमः ! कस्याने स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना ? । शुष्कः कल्पतर्यदङ्गणगतश्चिन्तामणिश्चाजरत् क्षीणा कामगयी च कामकलशो भग्नो हहा दैवतः ॥ ४ ॥ ततस्तेजःपाल-जयन्तसिंहाभ्यां मन्त्रिदेहस्य 'शत्रुञ्जयकदेशे संस्कारः कृतः। संस्कारभूम्यासन्नः 'स्वर्गारोहण'नामा प्रासादो नमिविनमियुतऋषभसनाथः कारितः । मन्त्रिण्यौ ललितादेवी-सोधू अनशनेन ममृतुः । श्रीतेजःपालस्त्वऽनुपंमासहितो मध्यमव्यापारभोगभाग लेशतोऽपि तथैव दानं तैन्धानः १३०८वर्षे धामगमत् । शनैः शनैः श्रीजयन्तसिंहोऽपि परलोकमभजत् । श्रीअनुपमाऽपि तपसा स्वर्गमसाधयदिति भवम् । १ शार्दूल । २ वसन्त । ३ घ-श्वेतामभोजा' । ४ क्लृप्ताः' । ५-६ शार्दूल• । ७ ध-कलतादेवी सोचौं'। ८ क-'सौष्यो', स-सोष्टी' । ९ ख-घ'तम्पन् ।.ग-'ततः भी.'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy