SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराये प्रचम् ] अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जयसे । तदा वीरमः स्वसहायैर्बलवान् भूत्या राज्यार्थ राणकमिलनमिषेण 'धत्रलक्क' मागात् । तदैव श्रीवस्तुपालेन तं दुराशयं ज्ञास्या प्रत्युत्पन्न - मतित्वादश्व गज- हेमादिषु परमात्ममानुषैः परमो यत्नः कृतः । बीरमः प्रभवितुं न शशाक । 'वक' एव स्वसौधे विपुलेSaतस्थौ । दिनैनिभिर्बीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिर्श्वितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षपत्रपरापरैर्मन्त्रिभिर्निषिद्धः । उक्तं च-देव ! त्वयि सति राणपादाः स्वयं जीवन्तीय लक्ष्यन्ते । स्वयि तु छोकान्तरिते परिपूर्णाः पिशुनानां मनोरथाः । गता 'गुर्जर 'धरा इति ज्ञेयम् । ततो न भूतो १० मन्त्री । उत्थापनदिने मन्त्री श्रीवस्तुपालः सभासमक्षं पठति खायान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः || १ || २४५ १ - 'चिन्तारोपणं कृतम्' । २ वसन्त० । ३ ख - 'जालडुरपुरं । चतुर्विंशति ३२ १५ अतीव निःश्वस्य गताः सर्वेऽपि स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्य लिप्सुवरमः सन्नध गृहान्निर्गमिष्यति यावता तावता श्रीवस्तुपालेन वीसलः कुमारो राज्ये विनिवेशितः । वीसलदेव इति नाम प्रकयापितम् । सर्वराज्याङ्गेष्वासनरैः रक्षा कारिता । स्वयं बीसलं गृहीत्वा साराऽश्वखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगि- २० तव्योमा राजन्यककूरकरवालशल्लभल्लकिरणद्विगुणयोतितरविकिरणो वीरमसम्मुखं यथैौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्टा श्वशुरेण राजकुलेन उदयसिंहेनाधिष्ठितं 'जाबालि ' पुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान् नरानुदयसिंहातिके प्रेषत् िआदयापयत्, यथा- २५
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy