SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रवन्धकोशेत्यपराये बिन्दवः श्रीयशोवीर !, मध्यशून्या निरर्थकाः । सावन्तो विधीयन्ते, स्वयैकेन पुरस्कृता ॥१॥ यशोवीर | लिखत्याख्यां यावच्चन्द्रविधिस्तव । न माति भुवने ताव - दायमध्यक्षरद्वयम् ॥२॥ ' अंत एव नः सदा भवद्दर्शन रणरणका कान्तमेव स्वान्तमासीत् । इदानी चारुसम्पन्नं भवदीयसाङ्गत्यम्, तदपि विशेषतः श्रीमन्नेमिटयै । ततो यशोवीरो व्याहरति श्रीमत्कर्णपरम्परागतभवत्कल्याण कीर्तिश्रुतेः प्रीतानां भवदीयदर्शन विधावस्माकमुत्कं मनः । श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकविस्रम्भणी दाक्षिण्यैकनिधानकेवलमियं दृष्टिः समुत्कण्ठते ॥१॥ इत्याद्याः सङ्कथाः पप्रथिरे । प्रासादबिम्बप्रतिष्ठोत्सवाः संवृत्ताः । श्रीवस्तुपालन एकदा चैत्यस्य दूषणभूषणानि पृष्टो यशोवीरः प्रोचे - देव ! शोभनदेवः सूत्रधारः शोभनः, ततो युक्तं एतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गुलीमूर्ध्वोकृत्य वर्तमाना घटिता । १५ स तु कर्मकर एव द्रव्यलोलुपः । अत्र तव मातुर्मूर्तिर्विलोक्यते येन दाता दुर्लभः । शतेषु जायते शूरः, सहस्रेषु च पण्डितः वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१॥" RUG १. ० इत्यादि किमुच्यते ! | प्रासादः परमतमः । परं दोषा अपि सन्ति । २० प्रासादापेक्षया सोपानानि हस्वानि १ स्तम्भे विम्बान्याशानाभाजनं स्युः २ द्वाप्रवेशे व्याघ्ररूपाणि पूजाऽल्पत्वाय स्युः ३ जिनपृष्ठे पूर्वजारोपणात् पाश्चात्यानामूर्द्धिनाशेो भविता 7 १ अनुष्टुप् । २ घ 'यावच्चिन्द्रे विधि०' । ३ अनुष्टुप् । ४ घ - श्रीनेमि० । ५६'विधौ नास्माकमुत्कं मनः' । ६ शार्दूल० । ७ ख - 'ततोऽपि न युक्त' । ग-पुस्तके 'तु' एतदारभ्य 'किमुध्यते' इति पाठाधिक्यम् । ९ अनुष्टुप् । १० ख- 'प्रदेशे' । ११ - 'नाशिनी' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy