SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये प्रासादनिष्पत्तीच्छा चाऽर्बुदशृङ्गे मे वर्तते । अम्बया प्रोक्तम्-दे प्राप्ती न स्तः । एका ब्रूहि । ततो विमलेन संसारवृद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफलीकर्तुमिष्टा । अम्बयोक्तम्--- सेत्स्यति तवेयम् , परं क्षणं प्रतीक्षस्व यावताऽहं गिरिवरा'ऽर्बुदा'धिष्ठात्र्याः सख्याः श्रीमातुर्मतं गृह्णामि । इत्युक्त्वा गता देवी । तावद् ५ विमलो ध्यानेन तस्थौ । श्रीमातृमतं लात्वा देव्यायाता अभाणीच्च पुष्पसक्दामरुचिरं, दृष्ट्वा गोमयगोमुखम् । प्रासादाई भुवं 'विद्याः, श्रीमातुर्भवनान्तिके ॥१॥' तत् तथैव दृष्ट्वा चम्पकद्रुमसन्निधौ तीर्थमस्थापयत् । पैत्तलप्रतिमा तत्र महत्ती विक्रमादित्यात् सहस्रोपरि वर्षाणामष्टाशीती १० गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । 'विमलवसतिः' इति प्रासादस्य नाम दत्तम् | तस्मिन् दृष्टे "जन्मफलं लभ्यते । एतत्कथाश्रवणान्मन्त्री दध्यौ—वयं चत्वारो भ्रातरोऽभूम | तन्मध्ये द्वौ स्तः। द्वौ तु मालदेव-लूणिगावल्पवयसौ दिवमगाताम् । मालदेवनाम्ना कीर्तनानि प्रागपि अकारिषत । कियन्त्यपि लूणिग- १५ श्रेयसे तु 'लूणिगवसति रर्बुदे' काराप्या । एतत् तेजापालाय प्रकाशितम् । तेन विनीतेन सुतरां मेने । अथ तेजःपालो 'धवल. क्कका'द'ऽर्बुद'गिरिभूषणं 'चन्द्रावती' पुरीं गत्वा धारावर्षराणकगृहमगात् । तेनात्यर्थ पूजितः । किं कार्य आदिश्यतामित्युक्तं च । मन्त्रिणोक्तम्-~-'अर्बुद शिखराने प्रासादं कारयामहे यदि यूयं २० साहाय्याः स्यात । धारावर्षेण भणितम्--तव सेवकोऽस्मि । अहं सर्वकार्येषु धुरि योज्यः । ततो राष्ट्रिकैगोर्गलिकादयो महादानवशीकृतास्तथा, यथा 'निष्पत्स्यमानं चैत्यं करैर्न भारयन्ति, 'दानेन भूतानि वशीभवान्त' इति वचनात् । ततश्चन्द्रावती महा १ भार्याश्रीदेव्या वचा' इत्यधिको ग-पाठः । २ ग-'विन्याः। ३ अनुष्टुप । ४ ग-'जन्म सफलं ऋथ्यते । ५ घ-सौग्गलिका'। ६ ग-'निष्पधमानचैत्योपरि प्रद्वेष न भजन्ते दानेन' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy