SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये सूरिभिरुक्तम् –पूर्वकर्मदोषोऽयम् , क्रोभो न वर्द्धनीयः, भवहेतुत्वात् , वत्से! ईह लोए चिय कोवो, सरीरसंतावकलहवेराई । कुणइ पुणो परलोए, नरगाइसुदारुणं दुक्खं ॥१॥ पुत्रं च लम्स्यसे । पायसदोइदस्ते जातोऽस्ति सोऽपि यथा ५ तथा पूरयिष्यते । इति सा सूरिवचसाऽऽनन्दितचित्ता निजगृहमागच्छत् , अचिन्तयच्च-~अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनी मेदिनी भ्राम्यद्भिः स न कोऽपि निस्तुषगुणो दृष्टो विशिष्ठो जनः । यस्याने चिरसञ्चितानि हृदये दुःखानि सौख्यानि वा व्याख्याय क्षणमेकमर्द्धमथवा निःश्वस्य विश्रभ्यते ॥१॥ एते तु गुरवस्तादृशाः सन्ति । __ पद्मयशा अपि चैत्रपूर्णिमायामुपोषिता । पुण्डरीक तपसि "क्रियमाणे उद्यापनमारेभे । तदिने पायसपूर्णः प्रतिग्रहो यतिभ्यो दीयते, साधर्मिकवात्सल्यं च क्रियते । तया सर्व कृतम् | वध्वाः १५ पुनर्वैरभावात् कुलत्यादि कदशनं दत्तम् । वधूः पुनः स्थाल्यामुद्धृतं पायसं प्रच्छन्नं गृहीत्वा वस्ने बद्ध्वा घटे क्षिप्त्वा जलाशय जलाय गता । वृक्षमूले कुम्भं मुक्त्वा यदा हस्तपादप्रक्षालनार्थ गता तावताऽलिझरनामा नागः पातालेऽस्ति, तस्य कान्तायाः क्षीरान्नदोहदः समजनि । पृथिव्यामायाता क्षीरानं गवेषयति । तत्र २० तरोर्मूले घटमध्ये क्षीरानं दृष्टम् , भुक्तं च । येन मार्गेणागता तेनैव १ छाया---इह लोके एव कोपः शरीरसन्तापकल हवैराणि । ___ करोति पुनः परलोके नरकादिसुदारुणं दुःखम् ।। २ आर्या । ३ क.-'पूरयिष्ये'। ४ शार्दूल। ५ क-ख-' एते गुरक०'। ६ एतत्स्वरूपार्थ प्रेक्ष्यतो क-परिशिष्टम् । ७ क-'क्रियामारेभे'। ८ क-ख-- • भरात्'। ९ख-'कत्वा। १० ग-'पायसदोहदः'। बतार्वशतिः २
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy