SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे (२ श्रीमायनान्दल. ।। अथार्यनंन्दिलप्रबन्धः ।। 'पमिनीखण्ड पत्तने पद्मप्रभनामा राजा । तस्य भार्या पत्रावती । तस्मिन् पुरे पमदत्तनामा श्रेष्ठी वसति । तस्य कान्ता पअयशा नाम । तयोः सुतः पद्मनामाऽभूत् । वरदत्तेन सार्थवाहेन खकीया वैरोख्या नाम पुत्री तस्य दत्ता । स तां व्यवाहयत् । ___ अन्यदा वरदत्तो वैरोट्याजनकः सपरिवारो देशान्तरं गच्छन् वनदवेन दग्धः । वैरोख्यां श्वः शुश्रूष्यमाणाऽपि निष्पितृको भणित्वाऽपमानयति । यतः रूपं रहो धनं तेजः, सौभाग्य प्रभविष्णुता । प्रभावात् पैतृकादेव, नारीणां जायते ध्रुवम् ॥१॥ १० सा श्वश्रूवचनैः कुकूलानलकर्कशैः पीडिताऽपि दैवमुपालभते, न श्वश्रू निन्दति, चिन्तयति च-- सव्वो पुवकयाणं, कम्माणं पावए फलविवागं । अवराहेनु गुणेसु य, निमित्तमि(म ?)त्तं परो होइ ॥ १॥" अन्यदा वैरोख्या भोगीन्द्रस्वप्नसूचितं गर्भ बभार । पायसभोजन१५ दोहद उत्पन्नः । तदाऽऽचार्यनन्दिलनामा सूरिरुद्याने समवासा पीत् , सार्द्धनवपूर्वधर आर्यरक्षितस्वामिवत् । वैरोव्याया: श्वश्रूरिति वक्ति-अस्या वध्वाः सुता भविष्यति, न तु सुतः । इति कर्णक्रकचकर्कशतचापीडिता सती सा सती वधूः सूरिवन्दनार्थ गता। सूरयो वन्दिताः । स्वस्य श्वश्वा सह विरोधोऽकपि । क-'नन्दिप्रबन्धः' । २ क-पचप्रभो। ३ क-नि:पितृको । र अनुष्टुप् । ५क-ग- 'देवमुपा.'। छाया--सर्वः पूर्वकृताना कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्र परो भवति ॥ मायो। दस-कमें कच.'।म-ततः स्वस्य ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy