SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२० चतुर्विंशतिप्रबन्धे - २४ श्रीवस्तुपाल• मुत्तोरणमुत्पताकमविशत् । ततो मन्त्री प्रविष्टः 'सदीकसदनम् । तस्य भट्टान् सप्तद्विगुणितशतानि सन्नद्धान् हत्वा तं जीवमाहं जग्राह । विब्रुवाणं तं कृपाणेन जघान । ततो गृहं तदीयमा मूलचूल खानितं पातितं च । हेमेष्टिकानां सङ्ख्या न । तथा मणिमुक्ताफलपदकानां प्रमाणं केनापि न ज्ञातम् । केचिद् वृद्धा वदन्ति ---तत्र तेजनतूरिकायाः करण्डश्वटितः श्रीमन्त्री श्वरस्य । आयातो मन्त्री स्वधवलगृहम् । तोषितः स्वस्वामी वीरः परिग्रहलोकश्च । ततः कवीश्वराणां स्तुति: श्रीवस्तुपाल ! प्रतिपक्षकाल !, त्वया प्रपेदे पुरुषोत्तमत्वम् । १० तीरेऽपि वार्धेरकृतेऽपि मास्ये, रूपे पराजीयत येन शङ्खः ॥ १ ॥ तावल्लीला कवलितसरित् तावदभ्रंलिहोर्मिं- स्तावत् तीव्रध्वनितमुखरस्तावदज्ञातसीमा । तावत् प्रेङ्खत्कमठमकरव्यूहबन्धुः ससिन्धु -- लोपामुद्रासहचरक रोडवत न यावत् ॥ १ ॥ १५ ततश्चक्षवाटि - नौवित्तिकवाटयोः पार्थक्यं कृतम् । मन्त्रिणा आ महाराष्ट्रेभ्यः साधिता भूः । ' वेला ' कूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्रहप्रेषणेन सान्निध्यं कृत्वा जयश्रियं अर्पयति । इति कारणात् ते तुष्टाः बोहित्थानि सारवस्तुपूर्णानि प्राभृ विन्ति । अम्बिका - कपर्दिनौ निधानभुवं रात्रौ समागत्य २० कथयतः । ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । तद्भाग्यात् दुर्भिक्षस्य नामापि नाभूत् । विवराणि दूरे नष्टानि । मुद्गलबलानि वारंवार मागच्छन्ति जघ्निरे एकदा, पुनर्नानयुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे प्रामे १ ग - सैदसदनम् । २ ख - घ 'खातं' । ३ घ - 'लोकश्च दर्शनमविप्रलोकश्च । ततः स्तुति:' । ४ उपजातिः । ५ ख - 'वक्त्री' । ६ मन्दाक्रान्ता । ७ नावः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy