SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अवस्थः ] प्रबन्धकोशेत्यपराद्वये | गतः स्वपरविभागः । वरिधवलो इत इति सैन्यद्वये व्याचक्षे | क्षणार्धेन वीरधवलो दिव्याधिरूढः सारसुभटयुक् साङ्गणचामुण्डराजयोर्मेलापके गत्वा प्रसृतः । ऊचे च-रे सौराष्ट्रौ ! गृहीतं करे शस्त्रं यद्यस्ति तेजः । इत्युक्त्वा तच्चक्रे यद् देवैर्दिव शिरो धतिं कुर्वद्भिर्ददृशे । हतौ साङ्गण चामुण्डराजौ । असि - ५ मुखैः 'शोधितं रणक्षेत्रम् | पालिताः स्वे परे च पालनार्हाः । प्रविष्टो वीरधवलो 'वामनस्थली' मध्यम् । गृहीतं श्मालकयोः कोटिसङ्ख्यं पूर्वजरातसश्चितं कनकम्, चतुर्दश शतानि दिव्यतुरङ्गमाणाम्, पश्च सहस्राणि तेजस्वितुरङ्गमाणाम्, अन्यदपि मणिमुक्ताफलादि । जितं जितमित्युद्घोषः समुच्छलितः । स्थितस्तत्र मासमेकम् । ततो १० बाजामा-नगजेन्द्र- चूडासमा बालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः । द्वीपबेपत्तनेषु प्रत्येकं बभ्राम | धनमकृशं मिलितम् । एवं ‘सौराष्ट्र’जयं कृत्वा समन्त्री राणो 'धवलक' प्राविक्षत् । उत्सवा उत्सवोपर्यपुस्फुरन् । तत्र प्रस्तावे चारणेन दोधकपादद्वयं पठितम् - " जीतउं छहि जणेहिं, सांभलि समहरि वाजिया | १५ एतावदेव पुनः पुनरपाठीत्, नोत्तरार्धम् । गतश्चारणः स्थास्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्रौ तस्मै प्रत्येकं लचामदुः । सोऽपि समग्रहीत् । एवं ग्राहं ग्राहं परिपारित एकदा प्रातः सभायां बहुजनाकीर्णायां रणकाग्रे उत्तरार्धमप्यपाठीत् 'बिहुं भुजि वीरतणेहिं चहुँ पगि ऊपरवट तणे ॥ १ ॥ २० १ ख-घ- 'व्याचक्रे' । २ घ 'वारूढः' । ३ ख 'गृहीत' ।४ ग - 'योधितं' । ५ ख - वाडाकादि ० ' । ६. छाया - जितं षड्भिर्जनैः श्रुत्वा समरे गर्जति (?) 1 ७ ग' वाजत' । ८ ख - 'राणा' । ९ छायाभ्यां भुजाभ्यां वीरस्य चर्तुभिः पादैः ऊपर वटस्य |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy