SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २३ श्रीरत्न श्रावक 2 पातितानि भवद्भिः पुनरहं पदशतकमपि गच्छन् न प्रतीक्षितः । राजा ललज्जे । चैत्यानामपातनमादिशति स्म । तस्य कुत्सितस्य राज्ञो माता पुत्रयोर्बलाद् विप्लवं कारयितुं रुचिरुत्पन्ना । वण्ठांस्तथा कारयति । एकदा एकेन वण्ठेन छन्न५ धृतह स्वकङ्कलोहकर्तृ ( त्रिं) कया जघ्ने । दिनकतिपयानि कीर्तिपालनामा राजपुत्रो 'गूंर्जर' धराया लोकरक्षामकरोत् । छत्र-चामरादीनि न तस्य । तस्मिन् 'मालव' सैन्ये मृते 'गुर्जर 'धरायां भीमदेवो राजाssसीत् । स दीर्घजीवी, पैरं विकलः पुण्याधिकः । तस्य सोडू मोडू द्वे गरि । ते द्वे स्नपयति । सर्वाङ्गावयवविभूषिते १० कारयति । सुखासने उपवेशयति । ग्रामेषु ससैन्यो भ्रमयति । ग्रामाः सैन्यकैर्भक्ष्यन्ते । एवं बहुकालो गतः । 1 एकदा देशपालैः सम्भूय राजा विज्ञप्तः - देव ! निरर्थकं किमिति स्वदेशं भक्षापयसि । अन्न घृत बसनादिन्ययो वृथाऽयम् । तदा राजा आह - कथामेकां शृणुत । १५ } क्वचिद् वेलाकूले पूर्वं जलवेगाहतो मीनस्तटे लमः । तदा तत्र दुर्भिक्षं घोरम् | अन्नाभावे क्षुधार्तो लोकः । अतः सर्वोऽपि जनो कुठाराद्यैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति तथापि स न म्रियते, महाकायत्वात् । अत्रावसरे क्षुधितः पत्नीप्रेरितः कोऽपि विप्रस्तन्मीनमांसं ग्रहीतुमगमत् । तं अपरलोकैश्छिद्यमानं पश्यतस्तस्य २० स्वभावदयालोर्विप्रस्य दयाऽऽसीत् न छिनभि । तदा व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-भो छिन्द्वि माम् । अन्येऽपि खादन्तः सन्ति । तवोपकृतो भव्यः । विप्रः प्रोचे - दया मे, न छिन । मीनो वदति तर्हि शृणु, अयं पापी लोको मां म्रिययाणं मारयति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । २५ राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्राग् २०२ १ क- 'कर्दिकया' । २ क- 'गुर्जरधरायां' । ३ 'परं' इत्यधिको ग-पाठः ४ ग 'तेन न छिनति' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy