SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धको शैत्यपराह्नये हेमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोह विष्टरासनयातनया मारणं कृतम् । राजविहाराणां बहूनां पातनम् । लघुक्षुलकानाहृाय्य प्रातः प्रातर्मृगयां कर्तुं अभ्यासयति, पूर्वमेते चत्यपरिपाटीमकार्षुरित्युपहासात् । बालचन्द्रोऽपि स्वगोत्रहत्याकार पक इति ब्रुवद्भिर्ब्राह्मणैर्नृपमनस उत्तारितः । लज्जितो 'मालवा'न् गत्वा मृतः । पापं पच्यते हि सद्यः । प्रासादपातनं दृष्ट्वा श्रावकलोकः खिद्यते | आभः पूर्वप्रतिपन्नत्वान्मान्योऽपि वक्तुं न शक्नोति, उग्रत्वाद् राज्ञः । पैरं तेन प्रपचेन तु रक्षा कारिता । कथम् ? एकदा आभडेन नृपवल्लभः कौतुकी "सीलणो नाम भूरिहमदानेन प्रार्थितः -- तथा कुरु यथा शेषप्रासादा उद्धरन्ति । तेनो- १० क्तम् — निश्चिन्तैः स्थेयम्, रक्षिष्याम्येव । सीलणेन साण्ठकसौधमेकं कृतम् । धवलितं चित्रितं च । पुत्राः पञ्च कर्णे एवमेवपराजं कर्तव्यं इति शिक्षिता: । गतो नृपान्तिकं सीलणो वदतिदेव ! जरा मे शिरसि स्थिता । पुत्रपौत्रवान् जातः । अधुना तीर्थयात्रायै विदेशान् यामि यचादेशः स्यात् । राज्ञोक्तम् - यथा १५ रुचिः तथा चेष्टस्व । तदनु तत्सौ पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भठापिताः क्षितिपतये । पुत्राश्च भाषिता राज्ञि पश्यति सति - एतन्मे सौंधं यत्नतो रक्ष्यम् । मम यश:शरीरमेतत् । यत्ननिष्पादितमिति । तैस्तथेति प्रतिपेदे । नृपादि सर्वं 1 t आपृच्छ्य पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति २० किल तावत् तैस्तत् सौधं लकुटैरास्फाल्य सद्यो भग्नम् | खटत्कारं श्रुत्वा सीलणो व्याघुटितो वदति – रे इताशाः ! अस्मादपि कुनूपात् कुपुत्रा यूयम् । अनेनात्मीये पितरि मृते सति तद्धर्मस्थानानि २०१ १ - पुस्तके 'जात' इत्यधिकः पाठः । २ क- घ - 'लघुतः । ३ ग-पुस्तके 'परं तेन' इत्यधिकः पाठः । क- 'कारापिता, तदा हा कथम्?' । ५ - 'सीलणो भूरि०' । ६ 'सांठानो' इति भाषायाम् । ७ ग● 'नुपादि सर्व ' इत्यधिको ग-पाठः चतुर्विंशति• २६ - 'बहुचरन ० ' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy