SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रबन्धक शेत्यपराये [२३] || अथ आभडप्रबन्धः ॥ | 1 I 'अणहिल' पुरे 'श्री माल' वंश्यः श्रेष्ठी नृपनागः । तत्पत्नी सुन्दरी । तज्जः श्री भडः । तस्मिन् दशवर्षदेश्ये मातापितरौ द्यां गतौ ! श्रीर्नष्टा तथाऽप्याभडः सुजनाश्रितो व्यवसायज्ञ इति वृधे । पूर्वजकीय कन्या लब्धा । परिणीतः । वृत्त्यर्थं मणिकारकाराणां गृहे घुर्धरान् धर्षयति । लोोष्टकान् पञ्चोपार्जति । तेषां मध्ये लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुर्दशेऽब्दे पुत्रो जातः । तस्य स्तन्यप्राप्तिररूपा । अतछागीगवेषणाय आभडो बहिर्ग्रामं गतः । तत्र आवाहे प्रातर्दन्त १० पावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ता आवाहे सर्वाः पयः पातु लग्नाः । पयः कम्बुधवलमपि सहसा नागवल्लीदलच्छायं जातम् । विस्मित आभडः । छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे टोकरकं तन्मर कतरत्नगर्भ ज्ञात्वा तेन सहसा "विक्रिये । बालोऽजीवत् । रैनं तु शिराणे उद्योतितं १५ महातेजःपुञ्जमयम् । परीक्षकाणां दर्शितम् । तैरमूल्यं भणितम् । तदनु जेसिङ्गदेव नृपायार्पितम् । तुष्टेन राज्ञा एका स्वर्णकोटी दापिता । नखपृष्ठमात्रं हि तल्लक्षं लभते । आभडोऽपि तेन महर्द्धिजतिः । सुभिक्षं च तदा । व्यवहारी जातः | श्रीजयसिंहराज्यं तदा ऋद्धम् । आभडस्य वहिकास्तिस्रः एका रोक्यवही, अ- २० परा विलम्वी, तृतीया पारलौकिकवही । को भावः ? | धरणबन्धनयातनाः कस्यापि न करोति कृपाम्भोधिः । ३६ बेलातटेषु धनर्द्धिः महालाभाः । पूगहट्टिका १ निजसदनं २ श्रीहेमसूरिपोषध प्रबन्धः] १ ग - पुस्तकें 'पूर्वजकीय' इत्यधिक पाठः । २ घ - ' तत्र ३ घण्टिकाम्, 'टोकरी' इति भाषायाम् । ग-विक्रीता' । ५ 'रत्नं तु ० दापिता' इत्यधिको ग-पाठः । ६ ग ' एतावता को भावः ?' । १९९ लोष्टिक ० स्वर्ण कोटी
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy