SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये ५ च न ल । 'तेन भट्टास्तत् सम्यग् निर्णीय तदाकापं रत्नाय ऊंचुः । रत्नेनैकत्रोपवेशिताः सर्वे लोकास्तथा सन्नद्धा एवं भणिताश्च ते लोका:- पुण्यं मे महद् येनासौ कोऽपि घोरपुरुष एकं मानुषं जिवृक्षति । तद्भक्षणात् तृप्तश्वेच्छेषं न भक्षयति तस्माद् यूयं याता नेमिं वन्दध्वम् । मयाऽस्मै खाङ्गं देयम् । लाभोदयः ! | इयत्कालं विविधयत्नपालितं देहं सङ्घार्थे उपकृतम् । एवमुक्त्वा तुष्णकि सशे राजपुत्राः प्रभणन्ति- नररत्न ! रत्न ! त्वं चिरं जीव । अस्माकं मध्ये एकतरेण स प्रायतु ( 2 ) । वयं हि सेवकाः । सेवकानां च धर्मोऽयं यन्मृत्वाऽपि प्रभुरुद्धरणीयः, अन्यथा धर्म- यशो - वृत्तिक्षयात् । "ते मुग्गडा हराविया ये (जे) परिविद्धा ताहं । अवरस्परजोयं "तह सामिउ गंजिउ जाहं ॥ १॥. सङ्घप्रधान साधर्मिका ऊचुः - हे रत्न ! त्वं चिरं जीव । युवाऽसि राजपूज्योऽसि, सहस्र लक्षजनपोषकोऽसि वयं विनश्वरकलेवरव्ययेन स्थिरं धर्म जिघृक्षामह । जैई रखिज्जइ तो कुहइ, अह डज्झइ तेउ च्छारुं । एयह ट्ठकलेवरह जं वाहियह तं सारु || १ || मदन- पूर्णसिंहभ्रातरौ जगदतुः -- आवयोस्त्वं ज्येष्ठो भ्राता, ज्येष्ठो भ्राता पिता यथा । पितुरायत्तश्च पुत्रप्रा यो किं रामा युद्ध्वा लक्ष्मणेन न प्राणास्तृणीकृताः ! | लघुभ्राता । १ गते भट्टा' । २ क- 'प्रोचुः' ३ ग 'स्थानं' | ४ छाया- ते मृता हरपिता ये परिविद्वास्तेषाम् । अपरप्रयोग तथा स्वामी गञ्जितो येषाम् || ५ छ- 'तय हंसामि' । . ६ छाया - यदि रक्ष्यते तर्हि क्वथ्यते अथ दह्यते तर्हि भस्म । एतस्य दुष्टकलेवरस्य यद् वाह्यते तत् सारम् || घ - 'जह उवप्र तो कहद्द' । तर बारु I ९ घ - ' दट्ठुकले. १९५ १० १५ २.
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy