SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ૨૪ चतुर्विंशतिप्रबन्धे [२० श्रीलक्षणसेन I किमिदम् ? । कुमारः स्मितपूर्वकमाचष्ट त्वां विरोध्य कः सुखी तिष्ठेत् ? । ततोऽरिणा दण्डस्तेऽर्पितः । पिप्रिये पृथ्वीपतिः । मुमुदे प्रजाः । ववृते महोत्सवः । एवं मन्त्रिणः कालज्ञाः सुगूढाशयाः लोक - भूपयोः कार्यं कुर्युः ॥ ॥ इति लक्षण सेनकुमारदेवप्रबन्धः ॥ २० ॥ १ क- 'कुर्युरिति' । २ 'समाप्तः इत्यधिको घ-पाठः
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy