SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धको शैत्यपराह्वये ૧ युद्धोद्यतं श्रुत्वा 'कासीन्द्र: सुभीतः प्राणत्राणार्थं गतः । अन्यैव तव पिण्डशक्तिः । गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः । गतिरन्यैव सिंहस्य, लीला दलितदन्तिनः ॥१॥ कः सिंहस्य चपेटपाटिन महामातङ्गकुम्भस्थल स्थूलास्थिस्थपुभवत्परिसरां लागुहां गाहते ? | कः काकोदरभर्तुरुद्ध विषज्वालावलीढस्फुरत्फुत्कारावलिधोरमास्य कुहरं साडम्बर श्रम्बति ! ॥२॥ अथ चापल्याौकते कश्चित् तयोः तथापि क्षेमः कुतः ? | अतः स्वकीयमन्तुक्षमणोपायोऽयं तस्य । कास्यासन्नं गतः 'कास्या'धि- १० पोऽपि विद्याधरमादिशत्- 'लक्षणावती' शदण्डधनं चतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि येन यशांसि प्रैधन्ते । विद्याधरोऽपि स्वामिनं निगदति - देव! कुमारदेवेन मह्यं रत्नमेकं दण्डपदे दत्तम् । तेन सद्यः कथं हेम निष्पद्यते ? | राजोचे - तर्हि रत्नं दर्शय । अथ तेन पत्रीगतः लोकोऽदर्शि कुमारदेवागमन वृत्ता- १५ न्तश्च प्रोक्तः । विद्याधरमुखाच्च तदवधार्य जयन्तचन्द्रो जजल्प अनल्पधी:- मन्त्रिन् ! तदैव किं नेयं पत्री दर्शिता येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया स्वधनार्पणाङ्गीकारेणैव वयं तत उत्थापिताः । प्रापितो दण्डोsस्मभ्यं किल तेन । अथ हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादश हेमलक्षास्तु कृपा- २० प्रसादपदे लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय । तथैव कृतं विद्याधरेण । प्रविष्टी 'कासी' तौ । स्फीतं राज्यं भुङ्क्तः । षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः १ 'अन्यैव' इत्यारभ्य 'क्षमणोपायोऽयं तस्य पर्यन्तः पाठः ग - पुस्तके नास्ति । २ अनुष्टुप् । ३ शार्दूल० । ४ घ - 'अपचापल्या०' । ५ ग - 'स्माइ' । ६ क- 'दत्तमस्ति' । ७ ख - घ 'तेन' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy