SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रन्धकोशेत्यपराये नव्यानि कूपादीनि खनितानि । विचरान्ते खैरं सैनिकाः । वर्धन्ते व्यवसायाद् रिद्धयः । लुटयन्ते ग्रामाः । द्वयोर्नृपयोरुध्वमुखैरधामुखैः शरैर्युद्धानि । गतानि दिनान्यष्टादश । तस्मिन् दिने सायं लक्षणसेनेन कुमारदेवो मन्त्री न्यगादि- मन्त्रिन् ! इदमस्माभिरनुचितमाचरितं यदयं रिपुर्देशं प्रविशन्नेव न प्रतिस्खलितः । अधुना दुर्गरोधे लोको दुःखी, म्लानग्लानिर्नः; तस्मात् प्रातर्योद्धव्यम्, दण्डं न ददामि । आह्वय सामन्ता ऽमात्यादीन् । कुमारदेवः प्राहदेव ! युक्तमेवेदम् । ૩ 3 मृगेन्द्रं वा मृगारिंबा, द्वयं व्याहरतां जनः । तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः ॥ १ ॥ त्वयि धृतायुधे वैज्रायुधोऽपि कातर एव । तत्कालं मिलिताः प्रधानयोधाः । उक्तो युद्धाभिप्रायः । प्रीतास्ते पीतामृता इव । } ऊचुश्च- १८९ 玖 १० मित्रस्नेहभरैर्दिग्धो, रूषितो रणरेणुभिः । खड्गधाराजलैः स्नातो, धन्यस्यात्मा विशुध्यते ॥ १ ॥ * उत्तम्भित नेत्रवैजयन्स्यः । निष्पन्ना वीरकरम्बकाः । सम्पन्नानि पन्यादिमुत्कलापमानि । एवं सति कुमारदेवो राजान्तिकाद् गृहं गत्वा मन्त्रयते स्म - अस्माकं प्रभुर्युद्धार्थी, जयन्तचन्द्रस्तु बली । 'अस्थी ने बलमारम्भो, निदानं क्षयसम्पर:' । तस्मात् किं कर्तव्यम् ? | आ ज्ञातम् - जयचन्द्रमन्त्री विद्याधरोऽनुसरणीयः । २० स हि प्रतिपन्नशूरः सकृपो निष्पापो दानी | इति विमृश्य पत्री - मेकां स्वलिखितां सहादाय प्राकारान्नगर खोतोद्वारेणैवैकाकी निर्गत्य मध्यरात्रे बहिः सैन्ये मन्त्रिगृहद्वारेऽस्थात् । तत्र द्वाःस्थैर्मध्ये मन्त्रिप : १५ -- क १ ख- 'खातानि । २ ख-ध- 'व्यवस्यर्द्धग' । ३ अनुष्टुप् । ४ क - 'चक्रायुश्रोऽपि । ५ ख - 'प्रासन ( ? ) योधाः । ६ ख - रूक्षितो ० ' । ७ अनुष्टुप् । 'तास्तत्र वैजयन्त्यः' । ९ क ख 'अन्यथा' । १० घ - 'अप्यधी ( 2 ) बलमररम्भो (१)' । ११ ग - 'आः ! ज्ञातम् |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy