SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिधाचे [17 भौविक्रमादित्य श्रीरामः प्रजावत्सलः प्रातः ससीत: सलक्ष्मणः सामात्यस्तञ्चमकारभवनमगात् / तन्मध्यं प्रविष्टः / पूजितः 'कारुभिर्विस्मितैः / विज्ञप्तश्च- देव! अयभस्मान् कीटान् प्रति कियान् प्रसादः कृतः ? | स्वप्नेऽपि नेदं सम्भाव्यते यद् देवोऽस्मानुपतिष्ठते / कि कारणमागमनस्य ? / श्रीरामः प्राह- त्वत्पुत्र्याः श्वशुरकुले प्रेषणायायाताः स्मः / तस्या हि वराक्यास्तथाविधा सन्धाऽऽस्ते / ततो हृष्टस्तजनकः अपवरक गत्या दुहितरमाह स्म- मुग्धिके / तव प्रतिज्ञा पूर्णा / श्रीरामदेवोऽप्यायातः सदेवीकः / एहि, वन्द स्व तं जगत्पतिम् / ततस्तुष्टा रामान्तिकमागता / ववन्दे तम् / 10 आलापिता प्रजातातेन- वत्से ! गच्छ श्वशुरमन्दिरम् / तया भाण तम्- आदेशः प्रमाणम् / ततो गता पतिगृहम् / रामः स्वस्थानमायासीत् / श्रीविक्रम! अस्या द्वितीया उपानत् तत्र पितृगृहे खन्यमाने लप्स्यते / स्वामिन् ! आयाहि तत् खान्यते / गतो राजा तत्र / खानितं तत् / लब्धा द्वितीयाऽप्युपानत् / दृष्टं हैमं गृहम् | 15 एवमन्यान्यपि तेन विप्रेण खायितानि लातं तद्धेम / राज्ञा विप्रः पृष्टः- विप्र! कथमीदृशं सम्यग् जानासि / विप्रेण गदितम्-- पूर्वजपारम्पर्योपदेशाज्ञातं तुभ्यमुक्तं च / परं गर्व मा धाः / स रामः स एव / तस्य ह्याज्ञया जलज्वलनौ स्तम्भेते स्म / पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः / छूना द्विचत्वारिंशत् अन्ध२० गडाः सप्तविशंतिः स्फोटिका अष्टोत्तरशतं विड्वराणि दोषाश्च सर्वे व्यनेशन् / या तु तदेवी सीता ये त्रयस्तद्भातरो ये तभृत्या हनूमत्-सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः / इति श्रुत्वा विक्रमेण गर्यो मुक्तः / बिरुदं निषिद्धम् 'अभिनवराम' इति / पुनरुज्जयिनी'मागात् / यथाशक्ति लोक२५ मुदधरत् / तस्य हि अग्निवेताल-पुरुषकसिद्धिभ्यां सुवर्णसिद्धया ..'चर्मकार' / 2 घ-बानविषत' / 3 क-स्साशया'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy