SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अर्हम् श्रीराजशेखरसूरिवरविरचितः ॥चतुर्विंशतिप्रबन्धः॥ प्रबन्धकोशेत्यपराह्वयः राज्याभिषेके कनकासनस्थः, सर्वाङ्गदिव्याभरणाभिरामः । श्रियेऽस्तु वो मेरु'शिरोऽवतंसः, कल्पद्रुकल्पः प्रथमो जिनेन्द्रः ॥१॥ विवेकमुच्चैस्तरमारुरोह य-स्ततोऽद्रिशृङ्गं चरणं ततस्तपः। ततः परं ज्ञानमयोत्तमं पदं, श्रियं स नेमिर्दिशतूत्तरोत्तेराम् ॥२॥ यस्मै स्वयंवरसमागतसप्ततत्त्व___लक्ष्मीकरग्रहणमाचरतेति भक्त्या । सप्त व्यधात् फणिपतिः फणमण्डपान् किं वामाजभूः स भगवान् भवतान्मुदे वः ॥ ३ ॥ अर्थेन प्रथमं कृतार्थमकरोद् यो वीरसंवत्सरे दाने च व्रतपर्वजेऽथ परमार्थेनापि विष्वग् जनम् । १० यद्दत्तागमशुद्धबीजकबलादद्यापि तत्त्वाभिधा लभ्यन्ते निधयो बुधैर्भरत'भुव्यस्यां स वीरः श्रिये ॥ ४ ॥ देयासुर्वाङ्मयं मे जिनपगणभूतो भारती सारतीव्रा भारत्याः सौम्यदृष्टया विलसतु मम सा सन्तु सन्तः प्रेसन्नाः। सूरिमें सद्गुरुः श्रीविलक इति कलाः स्फोरयत्वस्तविघ्नः शिष्याः सृर्जन्तु गर्जन्त्वविरलसुकृतश्रेणयः श्रावकौघाः ॥ ५ ॥ १ ग-णेऽमिरामः'। २ श्रीऋषमस्तीर्थकरः। ३ उपजातिः । ४ ग-मथे। खरं पदं'। ५ क-चरम्। ६ वंशस्थविलम् । ७ वसन्ततिलका । ८ शार्दूलविक्रीडितम् । कस-प्रसमा । १. सम्धरा ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy