SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [15 श्रीसातवाहन वाहनस्य निसूदनान्तरमथापि राजा न कश्चित् 'प्रतिष्ठाने' प्रविशति, 'वीरक्षेत्रत्वात् / अत्र च यदसम्भाव्यं कचिद् गर्भे तत्र परसमय एन मन्तव्यो हेतुः, यन्नासङ्गतवारजनो जैनः। श्रीवीरे शिवं गते 170 (वर्षे) विक्रमार्को राजाऽभवत् / तत्कालीनोऽयं सातवाहनः,तत्प्रति५ पक्षत्वात् / यस्तु कालिकाचार्यपार्थात् पर्युषणामेकेनाहा अर्वागानाययत् सोऽन्यः सातवाहन इति सम्भाव्यते; अन्यथा नवसयतेणउएहिं समकंतेहिं वीरमुक्ताओ / पज्जोसवणचउत्थी कालयसूरेहिं तो ठविआ // 1 // इति चिरत्नगाथाविरोधप्रसङ्गात् / न च सातवाहनक्रमिकः सात१० वाहन इति विरुद्धम् , भोजपदे बहूनां भोजत्वेन, जनकपदे बहूनां जनकत्वेन रूढत्वात् / // इति 'शातवाहन चरित्रम् / / 15 // THI 1 घ-'वीरक्षेत्रे इति' / 2 ग-यदसद्भाव्यं' / 3 छाया- नवशतत्रिनवत्या समाक्रान्तरिमोक्षात् / पर्युषणचतुर्थी कालिकसूरिभिस्तावत् स्थापिता // आया / 5 ग-शालिवाहनप्रवन्धः' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy