SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराह्वये रंसनालिही; सर्व मयैव कुबुद्धिना विनाशितम् / इति शोचनात् सपरिच्छद एव प्राणत्यागचिकीः पुराद् बहिश्चितामरचयच्चन्दनादिदारुभिः / यावत् क्षणादाशुशुक्षणिं क्षेप्स्यति परिजनश्चिताया तावद् वर्धापक एको देवगणमध्यात् समायासीद् व्यजिज्ञपच्च सप्रश्रयम्- देव ! दिष्टया वर्धसे महादेव्यागमनेन / तन्निशम्य श्रवण- 5 रम्यं नरेश्वरः स्फुरदानन्दकन्दलितहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शूद्रकं च / अयमपि विमानादवीर्य राज्ञः पदोरपतत् महादेवी च / अभिननन्द सानन्दं मेदिनीन्दुः शूद्रकम् / राज्याध तस्मै प्रादिशत् / सोत्सवमन्तनगरं प्रविश्य श्रुतशूद्रकचारुचरितः सह महिष्या राज्यश्रियमुपबुभुजे महाभुजः / 10 तस्य च सातवाहनस्य चन्द्रलेख्याद्याः पञ्च शतानि परन्यः सर्वा अपि षड्भाषाकवित्वविदः / राजा पुनरनधीतव्याकरणः / आगत उष्णकालः / आरब्धा जलकेलिः / चन्द्रलेखा तु शीतालुः शीतं न सहते / नृपस्तु प्रेम्णा शृङ्गकजलैस्तामनवरतं सिञ्चति / ततः सा संस्कृतेन प्राह--- देव ! मा मोदकैः पूरय / 15 हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पार्थान्मोदकपटलिकामानीनयत् / चन्द्रलेखा तां दृष्ट्वा पतिमतिभ्रमदर्शनादहसीत्-अहो महाराजस्य शास्त्रोत्तेजितमतिव्यापः / / राज्ञाऽप्युपहासो ज्ञातः / पृष्टा राज्ञी - किमर्थं वयमुपहस्यामहे!। राज्ञी जगाद -अन्यार्थस्थानेऽन्यार्थावबोधाद् हसितोऽसि प्रिय!। 20 लज्जितो राजा / सद्यो विद्यार्थ भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तद्वरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशास्त्रशतान्यंचीचरत् / तस्येश्वरस्य 'गुणकृत्वो भारती देवताऽवसरेऽवतीर्याह / एकदा भारतीमभ्यर्थयत्--सकलमपि पुरं आधयामा 1 श्वानौ / 2 अमिम् / 3 क- 'पर्जन्यः ' / घ-- 'जनश्च ती ताबद' / 5 क-ख- 'सिञ्चते' / 6 ग- 'श्रम.' / 7 क- 'विद्यावर्ष' / 8 क-घ--'ची कृपत्. ख-'चीपकृत् / 9 ग-'गण'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy