SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 142 चतुर्विशतिप्रबन्ध [15 श्रीसातवाहन केनापि यादसा विधृतोऽयं भवोदित्याशक्य सधः कृपाणिकामधो याहयामास शूद्रकः / तदनु शिरोमात्रमेव शूद्रकस्योद्धर्तुः करतलमारोहत् / लघुतया शिरः प्रक्षरद्रुधिरधारमवलोक्य शूद्रको विषादमापनचिन्तयति स्म-- धिग् मामप्रहर्तरि प्रहर्तारं शरणागतघातकं च / इत्यात्मानं निन्दन् वज्राहत इव क्षणं मूछितस्तस्थौ / तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-- कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिष्यामि ? / इति लज्जितमनास्तत्रैव काष्ठश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृत्ते तावत् तेन मस्तकेन निजगदे-भो 10 महापुरुष ! किमर्थमित्थं करोषि ? / अहं शिरोमात्रमेवास्मि सिंहिके यवत् सदा / तद् वृथा मा विषीद / प्रसीद मां राज्ञः समीपमुपनय इति तद्वचनं निशम्य चमत्कृतचित्तः 'प्राणित्ययमिति प्रहृष्टः द्रकस्तच्छिरः पट्टांशुकवेष्टितं विधाय प्रातः सातवाहनमुपागमत् / अपृच्छत् पृथिवीनाथः-शूद्रक ! किमिदम् ? / सोऽप्यवोचत् देव ! 15 सोऽयं यस्य क्रन्दितध्वनिर्देवेन रात्रौ शुश्रुवे / इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् / पुना राजा तमेव मस्तकमप्राक्षीत्कस्त्वं भो किमर्थं चात्र भवदागमनमिति ? / तेनाभिदधे-महाराज ! भवतः कीर्तिमुभाकार्णि(?) समाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञाप यित्वा त्वामहमुपागमम् / दृष्टश्च भवान्। कृतार्थे मेऽद्य चक्षुषी जाते 20 इति / कां कलां सम्यगवगच्छसीति राज्ञ आज्ञया निरवगीतं गातुं प्रचक्रमे / क्रमेण तद्गानकलया मोहिता सकलाऽपि नृपतिप्रमुखा परिषद् / स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीपतेर्महिषी महनीयरूपधेयामपजिहीर्घरुपागतो बभूव / न च विदितचरमेतत् कस्यापि / लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृत२५ भाषया सीसुला इति व्यपदेशः कृतः / तदनु प्रतिदिनं तस्मिन्न १ग- 'प्रज्वाल्येतच्छिर: / 2 ख- 'व्यवसीयते भवता यावदई शिरो.' 3 भ- 'राहुवत्' / जीवति /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy