SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्ध [ श्रीमदनकीर्ति मुष्यतां प्रसय दिग्वस्त्रः / इयं योऽस्यैव भवतु / इति श्रुत्वा तं मुक्त्वा तो तस्यैव पत्नीमकरोत् / स च राज्यांशभाजनं कृतः / 'दिग्विजयधनानि च श्वशुरसाच्चकार / व्रतं त्यक्त्वा भोगी जातः। तं तादृशं वृतान्तं विशालकीर्तिर्गुरु रुज्जयिन्या'मश्रौषीत् , अध्यासी५ च्च--- अहो यौवनधनकुसङ्गानां महिमा येनायमेवंविधोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथ "प्रपनः / हा हा धिक् / परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् / विवेकप्रध्वंसादुपचितमहामोहगहनो। विकारः कोऽप्यन्तर्जडयति च तापं च तनुते // 1 // एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तबोधनाय पाहैषीत् / तैस्तन गत्वोक्तोऽसौविरमत बुधा ! योषित्सङ्गात् सुखात् क्षणभङ्गुरात् कुरत करणाप्रज्ञामैत्रीवधूजनसङ्गमम् / न खलु नरके हाराकान्तं धनस्तनमण्डलं ___ भवति शरणं श्रोणीबिम्ब कणन्मणिदाम वा // 1 // इत्यादि गुरुभिर्बोध्यमानोऽसि / बुध्यस्ख / मा मुहः / सोऽथ नित्रपतया तेषां हस्ते गुरुभ्यः पयानि पत्रे लिखित्वा प्रजिघाय / 20 गतास्ते तत्र / वाचितानि पद्यानि गुरुणा--- "तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना, नासौ गुरुर्यस्य वचः प्रमाणम्। धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः॥१॥ प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः / / प्राप्यते येन निर्वाण, सरागेणापि चेतसा // 2 // 1 घ-' चास्यैव ' / 2 घ--' दिगजय० / 3 घ- योगिन्या (1) भूरवा' ख. 'गतः।५शिखरिणी।६ग-रणन्मणि' / 7 हरिणी! उपजातिः। ९मनुष्टम् /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy