SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्ध कोशेत्यपराह ये सपाद कोटिहेमप्रमितो दण्डः प्रहितः । श्रीवस्तुपालेन तु तद् हेम चतुर्दिग्या त्रिकेभ्यो याचक्रेभ्योऽदायि विवेकात् । तद् दृष्ट्वा हरिहरो वर्णयति---- आः साम्यं न सहेऽहमस्य किमपि कोडीकृतैकश्रियो याश्चोत्तानकरेण खर्वितनिजाकारोष्मणा 'शार्ङ्गिणा । येनैता पुरुषोत्तमाधिकगुणोद्गारेण 'युद्धार्णवा दाकृष्यैव तथा श्रियः शकलशः कृत्वाऽर्थिनामर्पिता ॥३॥ तदा वीरधवलस्य 'सपादकोटीकाञ्चनवर्ष ' इति भट्टादिषु बिरुदं ख्यातिमायातम् । अथ हरिहरः सोमेश्वरं नन्तुं गतो 'देवपत्तन' म् । पण्डितसोमेश्वरदेवस्य तत्र तद् दौर्जन्यं स्मृत्वा विषण्णेन काव्यं १ भणितम् -- १२५ क्व यातु क्वायातु क्व वदतु समं केन पठतु ? क्व काव्यान्यन्याजं रचयतु सदः कस्य विशतु ! | खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिना मिति ज्ञात्वा तत्त्वं हर ! हर विमूढो हरिहरः || ४ || १५ आरुक्षाम नृपप्रसादकणिकामद्राक्ष्म लक्ष्मीलबान् किश्चिद् वामयमध्यगीष्महि गुणैः कांश्चित् पराजेष्महि | इत्थं मोहमयीमकार्ष्म कियतीं नानर्थकन्थी मनः स्वाधीनीकृतशुद्धबोधमधुना वाञ्छऽमर्त्यापगाम् ॥२॥ * इत्युक्त्वा धनार्थ दत्त्वा शेषार्ध गृहीत्वा 'धवलकक' मध्ये भूत्वा २० राणक-मन्त्रिणौ आपृच्छष 'कास' प्राप्य स्वार्थमसाधयत् । || इति हरिहरप्रबन्धः ॥ १२॥ *** -- T १ - 'शार्ङ्गिणा', ख- 'शार्द्धिणा' २ग - 'पुर्णिवा'। ३ शार्दूल ०] शिखरिणी । ५- 'कन्ध' । ६ मर्गज्ञाम् । ७ शार्दूल० ८ 'समासः' इत्यधिको ग-पाठः
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy