SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १९१ चतार्षशतिप्रबन्धे [ १२ श्रीहरिहरदेव ! स्वर्नाथ ! कष्टं ननु क इह भवा'चन्दनो' द्यानपालः खेदस्तत् कोऽध केनाप्यहह हृत इतः काननात् कल्पवृक्षः । हुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रील्याऽऽदिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥१॥ एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पश्चकल्पद्रुमं त्वां द्रष्टुमागाम् । एवं विस्तरं काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत् किं. ददामि इति चिन्तयति तावद् 'डोडीया'वंश्यराणभीमदेवेन जाल्या वाहनोत्तीर्णाश्चतुर्विंशतिरश्वा एकं च दिव्यं पदकं प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पश्चम१. कल्पतरुर्भवसि इत्युक्त्वा स्वोत्तारकमगात् । गतेषु कतिपयेष्वहःसु मिलितायां समायां पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्तः- पण्डित ! अत्र पुरेऽस्माभिर्वीरनारायणा'ख्यः प्रासादः कारितोऽस्ति । तत्प्रशस्तिकाव्यान्यष्टोत्तरं शतं सोमेश्वरदेवपार्थात् कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे १५ निश्चयो भवति ज्ञान(ना?)म् । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः। हरिहरेणोक्तम्-कथाप्यतां तानि । उक्तानि सोमेश्वरेण तानि । श्रुत्वा तानि हरिहर ऊचे-देव ! सुष्टु काव्यानि परिचितानि च नः । यतो 'मालवीये' 'पूजयन्ती' गतैरस्माभिः 'सरस्वतीकण्ठाभरण' प्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदक्षत । २० यदि तु प्रत्ययो नास्ति तदा परिपाट्या श्रूयताम् । इत्युक्त्वा क्रमेणा स्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सज्जनाः । उत्थिता सभा । हत इव मृत इव स्तम्भित इव जडित इव जातः सोमेश्वरः । गतः स्वगृहम् । हिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य ? । २५ अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-मन्त्रिन् ! ममैव तानि काव्यानि, नान्यथा; मम शक्तिं जानासि त्वम् । हरिहरस्त्वेवं १ स्रग्धरा । २ 'नाणु' इति भाषायाम् । ३ क-श्रूयन्ताम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy