SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अवन्धः ] प्रबन्धकोशेस्य पराइये [ ११ ] ॥ अथ हरिहरप्रबन्धः ॥ 'श्रीहर्ष ' वंशे हरिहरः गौडदेश्य: सिद्धसारस्वतः । स ' गूर्जर'धरो प्रत्यचालीत् । अश्वशतद्वयं, मानवानां शतपञ्चकं, करभाः पञ्चाशत् । अनिवारमन्नदानं 'धवलक्कक' तटग्राममागात् । राणश्रीवरिधवल - श्रीवस्तुपाल - श्रीसोमेश्वरदेवेभ्यः पृथक् पृथक् आशीर्वाद प्रागल्भबटुइस्तेन प्राहैर्षांत् । श्रीवस्तुपालो जहर्ष । उत्थाय बटुं सह नीत्वा श्रीवीरधवलाय पण्डितस्याशीर्वादमदीडशत् । तद्गुणांवावर्णयत् । राणकेनोक्तम्- किमत्र युक्तम् ? | मन्त्रयाहदेव ! विस्तरेण प्रातः पण्डितस्य प्रवेशमहोत्सवः क्रियते । विपुलं देयं दीयते । राणकेनोक्तम् न्याय्यम्, ततो निवृत्तौ मन्त्रिराजश्व बटुश्व | बटुना तृतीयाशीर्वादः पण्डितसोमेश्वरदेवायादर्शि । कवितया तस्य मात्सर्यमदीपिष्ट । स निश्वासमधोऽद्राक्षीत् । बैटुमालापीदपि न । आगत उत्थाय बटुर्हरिहरान्तिकम् । उक्तं राणकमन्त्रिणोः सौमनस्यं, सोमेश्वरस्य तु दौर्मनस्यम् । कुपितः सोमे- १५ श्वरदेवे हरिहरः । जातं प्रातः । राणकः समन्त्रिकः सचातुर्वर्ण्यः सर्व सम्मुख गतः । मिलितो हरिहरः । तत्र वीरधवलं प्रति- शम्भु'र्मानस' सनिधी सुरधुनीं मूनी दधानः स्थितः श्रीकान्तश्चरणस्थितामपि बहनेतां निलीनो अम्बुधौ । मनः रुहे कमण्डलुगतामेनां दधनाभिभू मन्ये वीर ! तब प्रतापदहनं ज्ञात्वोल्वणं भाविनम् ॥ १ ॥ दृष्टस्तेन शरान् किरन्नभिमुखः क्षत्रक्षये भार्गवो दृष्टस्तेन निशाचरेश्वरवधव्यम्रो रघुग्रामणीः । ११९ १ ख- 'अन्नगार० । २ ग 'धवलककलट० । ३ क -' P 'बटुवाला' । ५ विष्णुः । ६ ब्रह्मा । ७ शार्दूल ● २० - 'देवयोः' । ४ ख-ग-
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy