SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतत्वालोकः । १३ द्रव्याभावमादाय धूमवान्वहेरित्यादावतिव्याप्तिरित्याह तन सा ध्यतावच्छेदकावच्छिन्नाधिकरणत्वसमानाधिकरणेभयावृत्तिधर्म्मनि-' ष्ठावच्छेदकताभिन्नप्रतियोगित्वावच्छिन्नाधिकरणत्व समानाधिकरणो. भयावृत्तिधम्मनिष्ठावच्छेदकताभिन्नोभयत्वनिष्ठावच्छेदकताभिन्नाव च्छेदकत्वानिरूपिततत्तदुभयावृत्तिनिष्ठ। वच्छेदकता निरूपित प्रतियो गिताकभेदत्वावच्छिन्नानुयोगिताकपर्व्याप्तिकूटत्वावच्छिन्नवस्वविवक्षा यदोषाभावात् । यद्यप्यत्रवृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वे न पारिभाषिकावच्छेदकत्वविक्षाप्रयोजनवती नवा प्रतियोगिताविशिष्टत्वविवक्षणीयम् । साध्ये तत्प्रतियोगित्वविवक्षयैवसामञ्जस्यात्तथाप्युक्तप्रतियोगिवैयधिकररायस्थ चिन्तामणिदीधित्याद्यलभ्यतयाष्याख्यातृभिरनुपादेयत्वादत्रचकल्पे गुरुधर्मस्य प्रतियोगितावच्छेदकत्वाङ्गीकारेण च गदाधरेण गौरवम्प्रदर्शितं तदपि दोपतया ग्राह्यं नच तन्मते सिद्धान्ते महानसीयवहृद्यभावादिवारणायसाध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वादिविशेषणस्यासत्वेन लाघवं युज्यत एव जगदीशमते च सिद्धान्ते तद्विशेषणसत्वेनात्र तदभावेनात्रैवलाघवमिति वाच्यमत्रप्रागुक्तप्रतियोगितावच्छेदकत्वपर्याप्तेः प्रतियोगिताविशिष्टत्वस्य वा प्रागुक्तस्यैकत्वादेः पर्याप्त्य नभ्युपगमेऽव्याप्तिसम्पादकत्वात्सिद्धान्तकल्पनिकृष्टविशेषणापेक्षया गुरुत्वाश्चेतिदिक् ॥ एवमेवच हेतुसमाधिकरणप्रतियोगिव्यधिकरणाभावभिन्नाभावप्रतियोगितावच्छेदकत्वाद्दिविवक्षापि हेया । यद्ययत्र घटाभावभिन्नंपदत्वादिन्यत्राव्याप्तिः प्रतियोगिव्यधिकरणहेतु समानाधिकरणघटाभावात्मकत्वात्साध्याभावस्य नच तादृशाभावत्व रूपानुयोगिता भिन्नानुयोगितानिरूपित प्रतियोगितावच्छेदकत्व विवक्षणीयन्तथाच नाव्याप्तिरिति वाच्यम् । सय्योगसम्बन्धावच्छिन्नवाच्यत्वाभावभिन्नं वाच्यत्वादित्यत्रातित्र्याप्तेः साध्याभावस्य वातादृशानुयोगिताभिन्नत्वात्त व्यत्वाभावत्वरूपतया तस्य च थापि स्वनिरूपितत्वस्वनिष्ठानुयोगित्वानिरूपितत्वोभयसम्बन्धेनताशानुयोगिताविशिष्टप्रतियोगितावच्छेदकत्वम्बिवक्षणीयन्ताथा च नदोष इति कश्चिदुक्तलक्षणानाम्व्यभिचारज्ञानप्रतिबध्यत्वाभा वादव्याप्तित्वमाह तदसमंजसं व्यभिचारस्य व्याप्त्यनुसारेण निर्वाच्यत्वादसमानप्रकारकयोरपि व्याप्तिव्यभिचारश्रानयोः प्रतिवध्यप्र " Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy