SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतच्चालोकः । पर्व्यवसायित्वादितिध्येयम् यन्तु गुरुधर्म्मसाध्यकाव्याप्तिवारणाप तादृशप्रतियोगिताभिन्न प्रतियोगिता नवच्छेद कत्ययत्किञ्चिद्धेश्वधिकरण निष्ठाधिकरणतानिरूपकता नवच्छेदकत्वो भयाभावस्साध्यतावच्छेदकेविवक्षणीय इति न दोषः निरूपकतावच्छेदकत्वाभावश्च साध्यता १२ वच्छेदकसम्बन्धावच्छिन्ननिरूपकतावच्छेदकत्वीयस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकोबोध्यः नातः साध्यतावच्छेदकसम्बन्धाननुयोगि व्यभिचारनिरूपकाधिकरणकव्यभिचरिष्यतिव्याप्तिरिति तन्न प्रागुक्तप्रमेयसाध्यकाव्याप्यादिदोषतादवस्थ्यादिति अत एव पारिभाषिकावच्छेदकत्वविवक्षायामुक्तप्रकारेण साध्यतावच्छेदकसम्बन्धा च्छिन्नयादृशप्रतियोगित्वावच्छिन्नाधिकरणत्वो भयाभावनिवेशे, न को. पि दोषः सद्धेतौ साध्यसाध्यवदन्यतराभावप्रतियोगितामादायलक्षणसंगतिर्व्यभिचारिणि प्रतियोगित्वस्य तादृशस्याप्रसिद्धेर्लक्षणासंभवात् कालोघटवान्महाकालत्वादित्यत्र तादृशाभावप्रसिद्धेरिति निरस्तम् कश्चिदत्र प्रमेयवह्निमान्धूमादित्यत्र तादृशोभयाभावस्य गु· रुधर्म्मावच्छिन्नाभावत्वेनाप्रसिद्धेव्याप्तिस्तद्रूपस्य तादात्म्येनसाध्यधूमाभावप्रतियोगिसाध्यके ऽति. व्याप्तिवारणाय प्रतियोगितावच्छेद केतरवारकपर्य्यातिमात्रनिवेशेऽपि तद्रूपत्वावच्छिन्नाधिकरणत्वाभावस्य तद्रूपाभावप्रतियोगित्वावच्छिन्नाधिकरणत्वाभावस्य व गुरुधमर्मावच्छिन्नाभावत्वात् तत्प्रतियोगित्वावच्छेदकत्वस्य तड्यक्तित्व एव कलनात् । तायाम्व्यिभिचारिण्यतिव्याप्तिश्च नच वेतरवा. वच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वतादात्म्यसम्बन्धाव तादशाधिकरणतात्वसमानाधिकरणोभयावृत्तिधर्म्मस्यै रकपर्य्याप्तिर्निवेश्येति वाच्यन्तथासति साध्यसाध्यवदन्यतराभावस्य प्रतियोगिवैयाधिकरण्यवारणाय तादृशा भावत्वावच्छिन्नानुयोगिताकपर्य्याप्तिप्रतियोगित्वावच्छिन्नाधिकरणत्वस्यैव निवेश मीयत्वेन तादृशाभाव कूटान्तर्गतसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वाभावस्य हेत्वधिकरणे विरहेणाव्याव्यापत्तेः उक्ततयक्तिस्वद्वयनिष्ठावच्छेदकता निरुपितत्व प्रवेशे च वाच्यम् ज्ञेयत्वादित्या दौ तादृशोभयाभावप्रतियोगितावच्छेदकत्वस्य प्रतियोगित्वावच्छि नाधिकरणत्वनिष्ठतद्यक्तित्व एवकल्पनीयतयाऽव्याप्तेः प्रतियोगित्वावच्छिन्नाधिकरणत्वनिष्ठतद्व्यक्तित्व निष्ठावच्छेदकत्वनिरुपितत्वप्रवेशे "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy