SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विविधतीर्थकर १९. मिथिलातीर्थकल्पः । सिरिमल्लि-नमिजिणाणं पयपउनं पणमिण सुरपणयं । मिहिला महापुरीए कप्पं जंपेमि लेसेणं ॥ १ ॥ इहेब भारदे वासे पुग्वदेसे विदेहा नाम जणवओ, संपइ काले तीरहुत्तिदेसो त्ति भण्णइ । जत्थ पहगेहं महुरमंजुलफलभारोणयाणि कयलीवगाणि दीसंति । 'पहिया य 'चिविडयाणि दुद्धसिद्धाणि पायसं च भुंजंति । 5पए पए वावीकूवतलाय नईओ अ महुरोदगा, पागयजणा वि सक्कयभासविसारया अणेगसत्थपसत्थभई निउणा य जणा । तत्थ रिद्धित्थमिअसमिद्धा मिहिला नाम नयरी हुत्था । संपयं जगइ त्ति पसिद्धा । एयाए नाद्ददूरे जणयमहारायस्स भाउणो कणयस्स निवासद्वाणं कणइपुरं वइ । ३२ तत्थ मिहिलानामनयरीए कुंभराय - पभावई संभवस्स भगवओ मल्लिनाहस्स इत्थीतित्थयरस्स, नमिजिणस्स य विजयनिव वप्पादेवीनंदणस्स चवण- जम्मण- दिक्खा केवलनाणकल्लाणयाई जायाई । इत्थ अट्टमस्स सिरिवीरगणहरस्स अकंपिअस्स जम्मो । 10 इत्थ जुगबाहु-मयणरेहाणं पुतो नमी नाम महाराया वलयसवइयरेण पत्तेयबुद्धो सोहम्मिन्दपरिक्खि अवेरग्गनिच्छओ संवुत्तो । इत्थेव लच्छीहरे चेईए अजमहागिरिसीसो कोडिन्नगुत्तो आसमित्तो सिरिवीरनिवाणाओ वीसुत्तरे वाससयदुगे (२२०) वोलीणे अणुष्पवायपुत्रे 'निउणियं नाम वत्युं पढंतो विपडियनो सामुच्छेइयादिहिं' पवतिऊण 15 पावयणियथेरेहिं अगंतवायजुत्तीहिं निवारिज्जमाणो वि चउत्थो निन्हवो जाओ । सिरिमहावीरसामिपय पंकयपवित्तिअजलाओ बाणगंगा-गंडईनईओ मिलिता एवं नयरिं पवित्तयंति । इत्थ चरमतित्थरो वासारते अवट्टिओ । इत्य जणयसुआए महासईए जम्मभूमिठाणे महल्लो वडविडवी पसिद्धो । इत्थ सिरिराम -सीयाणं वीवाहद्वाणं साकल्लकुंडं ति लोगे रूढं । पायाललिंगाइणि य लोइयतित्थाणि 20 अणेगाणि चिद्वंति । _इत्थ य मल्लिनाचेईए वइरुहादेवी कुबेरजक्खो अ, नमिजिणचेईए गंधारीदेवी भिउडी - जक्खो अ, आराहयजणाणं विग्धे अवहरंति ति । महिला पमणं सुगंति वायंति जिणपहठिआ जे । तेसिं खिवेइ कंठे वरमालं मुत्तिसिरिमहिला ॥ २ ॥ ॥ इति श्रीमिथिलातीर्थकल्पः ॥ ॥ ग्रं० ३४, अ० १८ ॥ 25 1 Pa पिहिया । 2 PC विविड | 3D तलाव 4D दया । 5PC 'अ' स्थाने 'भज्झत्थि । GP नेउणियं । 7 C दिहं । + B श्री मिथिलापुरी महातीर्थंकल्पः ।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy