SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विविधतीर्थकरपे बंभसंतिणा पउरं सिन्नं विउविऊण भंजिओ तस्स बलं । तस्स ल्हासआवासेसु उट्टिओ वजग्गी । मालवाहिवई कोसकुट्ठागाराई 'छड्डिअ पणट्ठो कागणास । __ अह अन्नया तेरहसय-अडयाले (१३४८) विकमसंवच्छरे पबलेणं कप्फर दलेणं देसम्मि भजंते, नयरगामेसु पलाणेसु, जिणभवणदुवारेसु दक्किएसु, जोअणचउकमज्झे बंभसंतिमाहप्पेणं अणायगहिरसरतंबक चक्कं वजंतं 5 सोऊण सिरिसारंगदेवमहारायसेणाआगमणं संकिऊण भग्गं मुग्गलबलं । सचउरसीमा वि न चंपिआ। अह तेरसय-छप्पन्ने विकमवरिसे (१३५६) अल्लावदीणसुरताणस्स कणिट्ठो भाया 'उलूखाननामधिज्जो दिल्लीपुराओ मंतिमाहवपेरिओ गुज्जरधरं पट्टिओ । चित्तकूडाहिवइ समरसीहेणं दंडं दाउं मेवाडदेसो तया रक्खिओ । तओ हम्मीरजुवराओ वग्गडदेस मुहडासयाई नयराणि य भंजिअ आसा वल्लीए पत्तो । कपणदेवराया' अनट्ठो। सोमनाहं च घणघाएण मंजित्ता गड्डए रोविऊण ढिल्लीए पेसेइ । पुणो 10 वामणथलीए गंतुं मंडलिकराणयं दंडित्ता सोरटे निअआणं पयट्टावित्ता आसावल्लीए आवासिओ । मढमंदिरदेउलाईणि पज्जालेइ । कमेण सत्तसयदेसे संपत्तो । तओ सञ्चउरे तहेव अणाहयतंबक्केसु वज्जतेसु मिच्छदलं पलाणं । एवं अणेगाणि अवदाणाणि पुहवीमंडले सचउरवीरनाहस्स पायडाणि सुवति । __ अह अलंघणिज्जा भविअन्त्य ति दूसमकालविलसिएण केलिप्पिया वंतरा हवंति । गोमंस-रुहिरछंटिए अ भवणे दूरीहवंति देवयाओ त्ति । असन्निहिए पमत्ते अहिट्ठायगे बंभसंतिजक्खम्मि अल्लावदीणराएण सो चेव अणप्प-1 15 माहप्पो भयवं वीरसामी तेरसय-सत्तसट्टे (१३६७) विकमाइचवच्छरे ढिल्लिए आणित्ता आसायणाभायणं कओ। कालंतरेण पुणरवि पडिमंतरे पायडपभावो पूआरिहो भविस्सइ ॥ सचउरकप्पमेयं निच्चं वायंतु महिमअपमेयं । वंछिअफलसिद्धिकए सिरिजिणपहसूरिणो भवा ! ॥ ३ ॥ ॥ इति श्रीसत्यपुरकल्पः समाप्तः॥ ॥ ग्रं० १६१, अ० ३ ॥ - 1 Pछडिऊण। 2A बप्फर; C कष्फर। 3C उल्लूखान14P °सानाभिहाणो। 5CD पइटिओ। 6 'तया' नास्ति P1 TA BC 'राओ। 1-1 एतदन्तर्गता पंक्तिः पतिता भादर्श ।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy