SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २५ अपापापुरी सेक्षिप्त कल्पः । द्वेणं चंपिउं थंभिअं रुहिरं । एवं तीसे पडिमाए निप्पन्नाए चउवीस अन्ना'णि विबाणि खाणीहितो आणित्ता ठाविआणि । तओ दिवसत्तीए अवज्झापुराओ तिन्नि महात्रिवाणि रत्तीए गयणमग्गेण आणीयाणि । चउत्थे वि आणिजमाणे विहाया रयणी । तओ धारासेणय ग्गामे खित्तमझे बिंब ठिअं। रण्णा सिरिकुमारपालेण चालुक्कचकवइणा चउत्थं बिंब कारिता ठवि। एवं सेरीसे महप्पभावो पासनाहो अज्जवि संघेण पूइज्जइ । मिच्छा वि उवद्दवं काउं न पारेति । ऊसुअघडिअत्तेण न तहा सलावण्णा अवयया दीसति । तम्मि अ गामे तं विंबं अववि 5 चेईहरे पूइज्जइ त्ति ॥ ॥ श्री अयोध्यापुरीकल्पः समाप्तः॥ !! पं० ४४, अ० ९॥ १४. अपापापुरी[संक्षिप्त ]कल्पः । सिद्धार्थोक्त्या वनान्ते खरकसुभिषजाभ्यञ्जनद्रोणिभाजः, शल्ये निष्कि(प्कृ?)प्यमाणे श्रुतियुगविवराचीनपीडार्दितस्य । 10 यस्या अभ्यर्णभागेऽन्तिमजिनमुकुटस्योद्यदाश्चर्यमुच्च-श्चञ्चच्चीत्काररावस्फुटित'गिरिदरी दृश्यतेऽद्यापि पूरः॥ १ ॥ चक्रे तीर्थप्रवृत्तिं चरमजिनपतिर्यत्र वैशाखशुक्कै कादश्यामेत्य रात्रौ वनमनु महसेनाढ्यं जृम्भिकातः ।। सच्छानास्तत्र चैकादशगणपतयो दीक्षिता गौतमाद्या, जग्रन्थुादशाङ्गीं भवजलधितरी ते निषद्यात्रयेण ॥ २ ॥ यस्यां श्रीवर्धमानो व्यहमनशनद्देशनावृष्टिमन्त्यां, कृत्वा श्रीहस्तिपालाभिधधरणिभुजोऽधिष्ठितः शुल्कशालाम् । खातावूर्जस्य दर्श शिवमसमसुखश्रीनिशान्तं निशान्ते, प्रापत्पापास्तपापान विरचयतु जनान् सा पुरीणां धुरीणा ॥ ३ ।। 15 नागा अद्यापि यस्यां प्रतिकृतिनिलया दर्शयन्ति प्रभावं, निस्तैले नीरपूर्णे ज्वलति गृहमणिः कौशिके यन्निशासु । भूयिष्ठाश्चर्यभूमिश्वरमजिनवरस्तूपरम्यखरूपा, साऽपापा मध्यमादिर्भवतु वरपुरी भूतये यात्रिकेभ्यः ॥ ४ ॥ ॥ इति श्रीअपापाकल्पः॥ ॥ अं० १०, अ० २१ ॥ मादर्श नोपलभ्यते 10 चउहिस! १-१ एतदकान्तर्गता पंक्तिः पतिता C आदर्श। 2 A °सेगेय°1A एष कल्पः । वि. क.४
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy