SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २४ 10 विविधतीर्थकरुपे १३. अयोध्यानगरीकल्पः। अउज्झाए एगढिआई जहा-अउज्झा अवज्झा कोसला विणीया साकेयं इक्खागुभूमी रामपुरी कोसल ति। एसा सिरिउसभ-अजिअ-अभिनंदण-सुमइ-अणंतजिणाण तहा नवमस्स सिरिवीरगणहरम्स अयलभाउणो जम्मभूमी । रहुवंसुब्भवाणं दसरह-राम-भरहाईणं च रजट्टाणं । विमल5 वाहणाइसत्तकुलगरा इत्थ उप्पन्ना। उसभसामिणो रज्जाभिसेए मिहुणगेहिं भिसिणीपत्तेहिं उदयं धित्तुं पाएसु छूढं । तओ साहुविणीया पुरिस त्ति भणिभं सक्केण । तओ विणीय त्ति सा नयरी रूढा । ___जत्थ य महासईए सीयाए अप्पाणं सोहंतीए निअसीलबलेण अग्गी जलपूरीकओ । सो अ जलपूरो नयारें बोलिंतो निअमाहप्पेण तीए चेव रक्खिओ। जा य अड्डभरहवसुहागोलस्स मज्झभूआ सया, नवजोअणवित्थिण्णा बारसजोअणदीहा य । जत्य चक्केसरी रयणमयायणट्टिअपडिमा संघविग्धं हरेइ, गोमुहजक्खो अ। जत्थ घग्घरदहो सरऊनईए समं मिलित्ता सग्गदुवारं ति पसिद्धिमावन्नो । जीए उत्तरदिसाए बारसहिं जोअणेहिं अट्ठावयनगवरो जत्थ भगवं आइगरो सिद्धो । जत्थ य भरहेसरेण सीहनिसिजाययणं तिकोसुच्चं कारिअं । निय-नियवण्णपमाणसंठाणजुत्ताणि अ चउवीसजिणाण बिंबाई 15 ठावियाई । तत्थ पुबदारे उसभ-अजिआणं; दाहिणबारे संभवाईणं चउण्हं; पच्छिमदुवारे सुपासाईणं अट्ठण्हं; उत्तरदुवारे धम्माईणं दसण्हं; थूभसयं च भाउआणं तेणेव कारि। जीए नयरीए वत्थवा जणा अद्यावयउवच्चयासु कीलिंसु । जओ अ सेरीसयपुरे नवंगवित्तिकारसाहासमुन्भवेहिं सिरिदेविंदसूरीहिं चत्वारि महाबिंबाई दिवसत्तीए गयणमग्गेण आणीआई। 30 जत्थ अन्ज वि नाभिरायस्स मंदिरं । जत्थ य पासनाहवाडिया सीयाकुंडं सहस्सधारं च । पायारटिओ अ मत्तगयंद जक्खो । अज्ज वि जस्स अग्गे करिणो न संचरंति, संचरंति वा ता मरंति । गोपयराईणि अ अणेगाणि य लोइअतित्थाणि वति । एसा पुरी अउज्झा सरऊजलसिच्च माणगढभित्ती । जिणसमयसत्ततित्थीजत्तपवित्तिअजणा जयइ ।। १ ।। कहं पुण देविंदसूरीहिं चत्तारि बिंबाणि अउज्झापुराओ आणीयाणि त्ति भण्णइ-सेरीसयनयरे विह25 रंता आराहिअपउमावइ-धरणिंदा छत्तावल्लीयसिरिदेविंदसूरिणो उक्कुरुडिअपाए ठाणे काउस्सम्ग करिसु । एवं बहुवार करिते ते दद्दूण सावएहिं पुच्छिअं–भयवं ! को विसेसो इत्थ काउस्सागकरणे ? । सूरीहिं भणियं-इत्य पहाणफलही चिट्ठइ, जीसे पासनाहपडिमा कीरइ; सा य सन्निहियपाडिहेरा हवइ । तओ सावयययणेणं पउमावईआराहणत्थं उववासतिगं कयं गुरुणा । आगया भगवई । तीए आइटै । जहा-सोपारए अन्धो सुत्तहारो चिट्टइ । सो जइ इस्थ आगच्छइ अट्ठमभत्तं च करेइ, सूरिए अत्थमिए फलहि घडेउमाढवइ, अणुदिए पडिपुण्णं संपाडेइ, 30 तओ निप्पज्जइ । तओ सावएहिं तदाह्मणत्थं सोपारए पुरिसा पट्ठविआ । सो आगओ । तहेव घा धरिणिन्दधारिआ निप्पन्ना पडिमा । घडिन्तस्स मुत्तहारस्स पडिमाए हिअए मसो पाउ भूओ । तमुविक्खिऊण उत्तरकाओ घडिओ। पुणो समारितेण मसो दिवो । टकिआ वाहिआ । रुहिरं निस्सरिउमारद्धं । तओ सूरिहिं भणिअं-किमयं तुमए कयं ? । एयमि मसे अच्छन्ते एसा पडिमा अईवअब्भुअहेऊ सप्पभावा हुन्ता । तओ अङ्गु - 1 'जिणाण' नास्ति C2CD मइंद। 3CD जलाभिसिञ्चः। 4C.प्पए।
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy