SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥२७॥ पदः संघः । कायोत्सर्ग प्रदास्यति ॥ विप्ररूपेण शक्रोऽपि । चलितासन एष्यति ॥ ३ ॥ न-10 मादा तिप्रत्युक्तिनिर्वार्य-माणोऽपि न विरंस्यति ॥ यदा कल्की तदा शक-घातात्पंचत्वमेष्यति ।। ॥५॥ षडशीतिवत्सराणी-मायुः संपूर्य कल्किराट् ॥ नारको नरकावन्यां । पुरंतायां नविव्यति ॥ ५ ॥ शक्रः कल्किसुतं दत्तं । राज्ये पैत्येऽधिरोप्य च ॥ अनुशिष्याहतं धर्म | संघी नत्वा गमिष्यति ॥६॥ जानन पापफलं ताहक । दत्तः शक्रानुयोगतः ॥ सूरेः प्रातिपदस्योक्या-ऽर्हचैत्यानि विधास्यति ॥ ७॥ पुरस्कृत्य ततः संघं । गुरु दत्तः क्षितीश्वरः ॥ शत्रुजयादितीर्थेषु । यात्रोझरे करिष्यति ॥॥ त्रिखंभेजारते ग्रामे । पुरे खेटे च कटे ॥ पत्तने च गिरौ तीर्खे-प्यार्यानार्येऽपि मंगले ॥ ५॥ अर्हदायतनान्युच्चैः। कारयिष्यति दत्तराट्र पालयिष्यति गुर्वाज्ञा-महिंसानिरतः सदा ॥ १० ॥ सुगमे ।। वर्षिष्यति घनः काले । नविष्यति न चेतयः ॥ गोमहिष्यश्वसंकीरी । विश्वं च सुरस- प्रवत् ॥ ११ ॥ राजानो न्यायनिष्णाता । मंत्रियो जनताहिताः॥ लोकाः समृधर्माणो। दते राज्यं प्रकुर्वति ॥१२॥ पंचमारकपर्यंत । यावदेवमतः परं ॥ प्रवृत्तिर्जिनधर्मस्य नवि ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy