SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८२६ ॥ www.kobatirth.org ॥ पतिष्यत श्रायतने । वातादतजरडुबत् || २ || नविष्यतीतयः सप्त- जयं गंधरसयः ॥ किं च तदा राज-विरोधोऽरिष्टकोटयः ॥ ३ ॥ त्रिंशद्वत्सरांतेऽसौ । राजा कल्की नविष्यति ॥ खातयिष्यति नंदस्य । राज्ञः स्तूपान् हिरण्मयान् ॥ ए४ ॥ श्रर्थार्थी खान यि वाच । पुरीं वित्तं गृहिष्यति ॥ करदानखिलान्न नूपा - नात्मनः स विधास्यति ॥ ९५ ॥ खन्यमाने पुरे धेनु-मदेवीति नामतः ॥ श्राविर्भविष्यति मुनीन् । पीडयंती शिलामयी ॥ ॥॥ तदरिष्टं भविष्यंत्या । वृष्टेर्हेतुं च केचन || विज्ञायान्यत्र यास्यति । स्थास्यत्यन्ये तु तत्र च || ९७ || लात्तान्यलिंगिकोऽसौ । जैनधनपि मार्गयन || कल्की कोपात्पुरीदे वै-लादेव निषेत्स्यते || ८ || वृष्टयाश्राब्दः सप्तदशा - होरात्राणि पुरं कृणात् ॥ प्लावयिष्यति कल्की च | सूरिः प्रातिपदः कियान || ए || संघलोकः कियानुच्चैः । स्थास्यति स्थलमूर्द्धनि || अपरे तु प्रयास्यंति पूरेण पयसांपतिं ॥ ३२० ॥ युग्मकं ॥ नंदव्येश स पुरीं । नूतनां कारयिष्यति ॥ पंचाशददीं च ततः । सुनिहं नावि धर्मवत् ॥ १ ॥ श्रश्रासन्नावसानस्तु । heat पानः परैः || लिंगानि त्याजितैजैना-नुपोष्यति दुष्टधीः ॥ २ ॥ सूरिः प्राति For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ८२६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy