SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय (190? 11 www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir रुहागिनः ॥ ४६ ॥ स्नेहात्तं स्कंधमारोप्य । स बभ्राम बनाइनं ॥ कणाच्च मुक्त्वा मृडुनि चोनिरुदलापयत् ॥ ४३ ॥ मासीमतिचक्राम । स एवं स्नेहमोहितः ॥ ततस्तत्सारश्रिर्देवी --नूतः सिद्धार्थ प्राययौ ॥ ४८ ॥ बहुष्टरथोदार - स्थलारोपितवीरुधः ॥ दग्धडुसेकादमरो । रामं किंचिदंबोधयत् ॥ ४५ ॥ तत्तन्निदर्शनाशमो -ऽनुजं मृतममन्यत । स्वं निवेद्यामरः सोऽपि । तत्स्नेहं तममोचयत् ॥ ५० ॥ बलस्तेनैव देवेन । समं देहस्य शार्ङ्गिणः ॥ संस्कारमकरोत्सिंधु- संगमे वहिदारुनिः ॥ ५१ ॥ चारणविरोऽन्येत्य | श्रीनेमिप्रहितो बलं ॥ संबोध्यादी कयत्सोऽपि । तुंगका शिखरं ययैौ ॥ ५२ ॥ रामविरन्यदा इंगे | पारणाय विशन स्त्रियं ॥ स्वरूपमोहिताम । तीं घटशंकया || ३ || दृष्ट्वोनिः स्वदेहेऽपि । मया नातः परं पुरि ॥ वेशनीयमिति प्राप्या - निग्रहं वनवास्यंभूत् ॥ ५४ ॥ युग्मं ॥ तपस्य तोयास्य मुनेः । साम्यनाजोऽनुजावतः ॥ सिंहव्याघ्रादयो जीवा । दुष्टत्वं तत्यजुर्निजं ॥ ५५ ॥ कश्विदको मृगः पूर्व-नवसंत्र६ एत्य तं || सदैव शिष्यवत्तस्य । पर्युपास्तिमधान्मुदा || ६ || रथकृत्यैन्यदैकस्मिन् । For Private And Personal Use Only माहाण ॥ १५१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy