SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kasagarson Gyantande San Anda शत्रंजय माहा० ॥ए नाम च सत्वरं ॥ ३५ ॥ वृतांतरस्यो जारेयो-ऽप्याह हो जरासुतः॥ जराकुमारोऽहं शा- हि-रक्षार्थ वनमाश्रितः॥ ३६ ॥ हादशाब्दी ममात्रान-त्रापश्यं मानुषं क्वचित् ॥ कोऽसि तत्त्वं ब्रवीष्येवं । यो हि मद्रातपीडितः ।। ३७ ।। कृष्णोऽन्यवोचदेोहि । यत्कृते वनवास्यनूः ॥ स एवास्मि हरिस्तते । प्रयासोऽयमनूवृथा ॥ ३० ॥ नवितव्यमिदं सत्यं । नात्र ते दृषणं मनाक् ॥ याहि यादि वलो हन्या-त्रचेत्त्वां मध्धक्रुधा ॥ ३५॥ अनिझानं कौस्तुनं मे । गृहाण व्रज पांमवान् ॥ प्रवृत्तिं कथयः सर्वा । सहायास्तव संतु ते ॥ ४० ॥ इत्युक्तोऽपि स जारेयः । कथंचिच्च न्यवर्तयत् ॥ घातातिश्च गोविंदः । कुलेश्यामाप च क्षणात् ॥१॥ तया विपद्य तृतीया-मवनीमापदच्युतः ॥ पूरितायुः सहस्राष्ट्रीं । यावद्यादवनायकः ॥ ४॥ श्तश्च पुत्रपुटके-नादायांबु हली क्षणात् ॥ आगतोऽपश्यदनुजं । शयानमवनीतले ॥४३॥ सुखं सुप्तोऽयमिति स । बुद्ध्या तस्थौ कणं बलः॥ विशतीमतिकाः कृष्ण-वक्वे वीक्ष्य त्व- यत ॥४४॥ अश्रुवंतममुं स्नेहात् । पुनः पुनरधूनयत् ॥ ज्ञात्वा परासुं च बलो सरोद च ॥४५॥ तद्भातकं वने पश्यन् । यदा नापश्यउच्चकैः॥ सिंहनादेन स तदा । कंपय ए॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy