SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१३६॥ www.kobatirth.org च्युतः प्रियाः || प्रेरयामास नेमेस्त- तत्क्रोडानर्महेतवे ॥ ९२ ॥ ताः परावर्त्य वेगेनो- दस्तशृंगा मृगेणाः ॥ श्राछोटयन् पयोनिर्द्दक्-विज्ञागेन च नेमिनं || ३ || नृत्प्लुतंत्यः पय- त्रिस्तनघटाः स्त्रियः || चुचुकायश्रवहारि । नमेरुरसि चिक्षिपुः ॥ ए४ ॥ नेमिरप्यविकारः सन् | कृतप्रतिकृतैश्विरं । चिक्रीड तासु दस्ताग्र- इतवारिनरैरलं ॥ ९५ ॥ खेनंतं नेमिनं दृष्ट्वा । हृष्टो दामोदरश्विरं || रमित्वा दंसवत्तीर-माश्रयछलनावृतः ॥ ९६ ॥ निरगान्नेमिरप्यंनो-मध्यादध्यास्त तत्तटं ॥ जामादत्तासनश्चचे । रुक्मिण्या नमपूर्वक || 9 || किं देवर वृथा जन्म । जार्याविरहितो निजं ॥ एकाकी कुठे | नयसि - रिग्रहः ॥ ए८ ॥ षोडशस्त्रीसहस्राणां । नोक्तुर्विष्णोरसि प्रियः ॥ बंधुस्तदेकामपि नो । स्वीकुर्वन हि लज्जते ॥ ९९ ॥ ततो जांबवती प्राह । क्लीवोऽयं सखि देवरः ॥ किं च गृहव्ययोछि- स्तत्तदर्जन वर्जितः || १०० || श्रायास्तीर्थकृतः सर्वे । भुक्तराज्या गृहाश्रमाः || प्रव्रज्य निर्वृतिं प्रापु - नूतनोऽयं हि तीर्थकृत् ॥ १ ॥ साग्रहं नामयाप्येवमुक्तो ने मिर्व्यचिंतयत् ॥ हो जवाब्धौ पतिताः । पातयति परानपि || २ || वाङ्मात्रेणानुमंतत्र्य - स्तदमीषां मया For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ।।७३६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy