SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय पजालं वितनोषि कृष्ण ॥ १ ॥ असौ निजं कालममुं कियंतं । प्रपाल्य लोको इरणाय Y नायः ॥ चारित्रमादाय पवित्रमूर्ति-मुक्तिं गमिष्यत्यपुनर्नवाय ॥ २ ॥ 13 इति शक्रोक्तमाकर्ण नित्रसंशय आशये। स्वागसः कृमयामास । नेमिमालिंगयन हरिः ॥ ३ ॥ विमौजसं विसृज्याथ । नेमिमादाय माधवः ॥ ययावंतःपुरे चार-पालानाम दिवदित्यथ ॥ ॥ नासौ महंधुरेषोऽत्र । निषेध्यः प्रविशनहो ॥ सत्यनामादिन्जिात-जा यानिः सह खेलतु ।। ५ ।। इत्युल्लाप्य विसृज्यापि । नेमि पीतांबरः पुनः ॥ खेलत पुरंघोनि-निर्विकारं च नेम्यपि ॥ ६ ॥ ग्रीष्मेऽन्यदा तपत्यकें। जलसंपर्कतर्कनृत् ॥ जगाम रैवते शाम । सनेमियुवतीसखः ॥ ७ ॥ विविशुस्तत्र सरसी-नीरेषु सुदतीजनाः ॥ तदधिष्टायिदेवीवत् । प्रेरिताः शार्ङ्गपाणिना || ॥ जलास्फालनसंजात-कंकणध्वनिरच्युते ॥ पुपोष स्मरनूपाल-तूर्यनादमुदं चिरं ।। नए ॥ काचित्कुंकुमपिंडेन । निजघान हरेरुरः ॥ सरागां कुर्वती प्रोच्चैः । पर्वताधित्यकामपि ॥ ए० ॥ नवलज्जलयंत्रांबु-धारानिः कापि माधवं ॥ कादंबिनीव सिंचंती । करछैलमिव व्यधात् ॥ १॥ एवं क्रीमारसे कामं [ प्रसरत्य ॥३५॥ यस्ता For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy