SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagasan Gyanmandir मादा शनंजय तौ ताम्राननौ रुपा ॥ ३५ ॥ नत्प्लुतिप्रवणं नीमो । गदया पादयो रुपा ॥ र्योधनं निहत्यो- Vol -रखोग्यदिलातले ॥ ३६ ॥ पतितस्यापि तस्याय । मौलिं मारुतिरहिनिः ।। अचूरयहलव॥१२॥ र-श्चिने रोपमवाप च ॥ ३७ ॥ झातेयशंकितः किंतु । चित्ते कोपपरो हली ॥ मुक्त्वा तथैव कौंतेया-नवमन्य च निर्ययौ ॥ ३० ॥ तेऽपि स्वबलरक्षायै । धृष्टद्युम्नशिखंमिनी ॥ नियुज्य कृष्णानुगता। ययुः सांत्वयितुं वलं ॥ ३५ ॥ कृतवर्मकृपाचार्या-श्वत्यामानस्त्रयोऽप्यमी ॥ तावत्सुयोधन दृष्टं । रणनेत्रमुपाययः ॥ ४०॥ तश्रावस्थं च तं वीक्ष्य। निंदतः स्वं नृपं जगुः ।। प्रसीद्यादिश नो येना-द्यापि हन्मो हि पांडवान् ॥ १ ॥ पासवान् हन्म इत्येषां । वचसाप्युत्सवन्मनाः ॥ स्पृशंस्तान्पाणिना नूप-स्तक्ष्याय निसृष्टवान् ॥ ४२ ॥ तेऽपि शून्ये बले गत्वा । धृष्टद्युम्नशिखंडिनौ ॥ चिरायुध्ध्वा च दत्वा च । प्रजहुः पांडवात्मजान ।। ३ ॥ स तेषां शिरांसि चानीय । सुयोधनपुरोऽमुचत् ॥ सुयोधनोऽपि गानां । मत्वा तानीत्यवोच- 2त ॥ धिक् स्तनंधयमौलीनि । किमानीतानि मे पुरः ॥ नागधेयानि ताशि । न वा यैः पांडवक्षयः ॥ ४५ ॥ नन्चरनिति पुःखार्नः । प्रापदंतं सुयोधनः ॥ कृपाद्या लजितास्तेऽपि ॥१२॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy