SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय स्वकर्मलऊितो नीरु-स्तदास्तं कर्मसाहिणि ॥ गते सुयोधनो नंष्ट्वा । सरोतः प्राविशत्कुधीः माहाण ॥ २५ ॥ अश्वचामा कृतवर्मा । कृपो दौर्योधनीं गतिं ॥ पश्यतः पदवीं दृष्ट्वा । ययुस्तत्सरसिर पुतं ॥ २६ ॥ यावत्तत्र स्थित दुर्यो-धनमेते वनापिरे ॥ तावनत्पृष्टगाः पांडु-पुत्रा अपि समाययुः ॥ २७॥ एकया तत्सरोऽप्येते-दोहिण्या कोनितारयः ॥ संवेष्ट्य तमिति प्रोचुरुपैरंजस्तिरोहितं ॥ २७ ॥ न युक्तं तव वीरें । दुर्योधन पलायनं ॥ पूर्वकीर्तिगुणकात्र-पलायनमिदं ननु ॥ ३ ॥ किं चात्र शक्यते स्थातुं । रुष्टे सम्यक् किरीटिनि ॥ यः शोषयितुमीशोऽस्ति । विद्यास्त्रैरपि वारिधिं ॥ ३० ॥ नालं चेत्सकलैयोडे । तदैकेनैव केनचित् ।। यु. स्वेप्सितयुइन । बुधस्व मनसि स्वयं ॥ ३१ ॥ श्रुत्वेति व्याजहाराध । मनस्वी धृतराष्ट्रसूः ।। गदायुइन योत्स्येऽहं । सह नीमेन दो मता ॥ ३२ ॥ अंगीकुर्वनिरेतैस्त-सरसः शीघ्रमेव सः ॥ प्राऽरासीजलचर-सत्ववजयकां ॥११॥ कया ॥ ३३ ॥ सन्यीनूय स्थितेपूच्चै-रपरेषु युधि मारुतिः ॥ दुर्योधनश्च सगदौ । मिश्रो रो| पादधावतां ॥ ३४ ॥ तौ वंचयंतौ सुचिरं । गदाघातं परस्परं ॥ द्युसदामपि उप्रेक्ष्यौ । जा SHARANE For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy