SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir संजय माटा ॥६५॥ पन् ॥ ३७॥ राजस्वनीतिपायाधी । कच्छपा इव पांडवाः ॥ संतोऽप्यसंत श्वना-स्मा- निरासाक्तिाः क्वचित् ॥ ३०॥ श्रुत्वेति जीष्मविपुर-मुखमैकत पाश्रिवः॥ पग्झिाय च न. जावं । प्राह तं स्वधुनीजवः ॥ ३५ ॥ नेतयो यत्र नो नोति-पत्र नो रोगसंनवः ॥ल स्यंते पांडवास्तत्र । स्वयमदहिहारवत् ॥ ४० ॥ जगुर्दूतास्ततो मत्स्य-देशो देशेषु राजते॥ । धनैर्धान्यैर्दिवः खंड-मिवाधिव्याधिवर्जितः ॥४१॥ अथाददे वचो फुर्यो-धनो झेयाः कथं दि ते ॥ गुप्ताः शल्यमिव प्रौढ-दवथुप्रश्रिमाकराः ॥ ४ ॥ ऊचे सुशर्मानृपति-स्ततो नत्वा सुयोधनं ।। तनिश्चितं पांडुसुता । मत्स्यदेशे चरति ते ॥ ४ ॥ तन्मत्स्यराजनगरा-झोकुलं ज्ञा गू हरामहे ॥ यया स्वयमकालेऽपि । प्रत्यक्षास्ते नवंति हि ॥४४॥ मत्स्याधिन्नूः परो वै । कतः स निगृह्यते ॥ अन्यतो गोहरणतो । हन्यते पांडवा अपि ॥ ॥ सुशर्मणो मं। त्रमिति । श्रुत्वा नुनोऽर्कसूमुखैः॥ दुर्योधनोऽचलत्सैन्यै-धृतगोहरणाशयः ॥ ४६ ॥ त्रिग धि- पतिर्याम्य-दिग्मुक्ताः सुरजीरनीः ।। अहरहलिसैन्येन । विराटनगरांगणे ॥ ४ ॥ ___ तदा कलकलाराव-व्याकुलानन पालपत् ॥ शीघ्रं गोपाल श्रागत्य । विराटनृपति न ६५|| For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy