SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ६ www.kobatirth.org त्युञ्चरन् मंडपं ययौ ॥ २३ ॥ शैपदीवेषनृत्रीमः । स्पृष्टस्तेन कलाइयात् ॥ तं जघानादृष्टचारः । प्रापछेगान्महानसं ॥ २८ ॥ प्रातस्तद्वांधवा वीक्ष्य । तमदृष्टचरान्मृतं ॥ श्रारोप्य शि विकां यांतोऽपश्यंस्तां मालिनीं पुरः || २२५ ॥ एतदर्थे बंधुवधो । वदंत इति तेऽथ तां ॥ धृFor केशेषु चक्र - श्चिता केप्तुमुत्सुकाः ॥ ३० ॥ रुदती मनसा जर्तॄन | स्मरती डुपदात्मजा || जगृहे तैश्वितापार्श्व | स्वा लक्ष्मीरिव देहिनी ॥ ३१ ॥ ततोऽकस्माहक द्वेषी । समे. त्योन्मूल्य पादपान || कीचकान् कुट्टयित्वाग्नौ । चिक्षेपाहेपतो बली || १२ | दत्वाला वाहुतमः । कीचकैर्दुपदात्मजां ॥ चकारादुषितां स्वस्य । शांतिलक्ष्मीमिवांगिनीं ॥ ३३ ॥ तान गंधर्वहतान् ज्ञात्वा | मत्स्यराट् बंधुशोकतः ॥ सुदेष्णां विह्वलां प्राह । स्नेहाल्लास्य पूर्वतः || १४ || अदानि कानिचिद्देवि । वितथं मा कुरुपत्र मां ॥ सन्मानय च सैरंध्रीं । त्य कोपा सुलोचने ॥ ३५ ॥ स्वरूपजाजस्तत्कांताः । प्राप्ते काले स्वयं स्विमां ॥ नेष्यतीति चसंबु | जसा सुस्थिताऽभवत् || ३६ || युग्मं ॥ इतो दुर्योधनादेशा - देशानालोक्य भूरिशः ॥ श्रदृष्ट्वा पांडुजानेत्य । हरिकास्तं व्यजि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६१५।।
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy