SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir शत्रुजय माहा ॥६ ॥ पदात्मजां ॥ रूपलावण्यमर्यादा-मपश्यन्मोहमाप च ॥ ६ ॥ स रोमांचमिपाकाम-वाणा- निव वहस्तरां ॥ प्रत्यंगं प्रययौ वेश्म । धुन्वन्मूखनमादरात् ॥ ७॥ स्मरोपचारचतुरै-झैपदीमन्यदा स हि ॥ वचोतिः प्रार्थयन प्राप । तस्या धिक्कारमुच्चकैः ॥ ७॥ नद्यत्स्मरशरव्यग्र-समग्रांगविचेतनः ।। सुदेष्यायाः स तत्कृत्स्नं । स्वानिला न्यवेदयत् ॥ए । कुःसाध्यव्याधिनिम । सुदेष्या तमवोचत । मिपादेनां त्वदावासं । मनियुक्तां तयार्थयेः॥ १ तयेत्याश्वासितो मूढः । प्रौढमन्मयतापतृत ॥ गत्वा गृहानब्जशय्यां । शोषयनस्वपत्तदा । ॥१॥ प्रजिघायान्यदा कृष्णां । बलात्कीचकवानि सा ॥ व्याजेनबांधर्व तस्याः । संगादेव जिजीविषुः ॥१२॥ तामायांती गृहान स्वस्य । दत्तनूलोचनामसौ ॥ निरीक्ष्योत्क इवोत्यायाप्रसारितकरो जगौ ॥ १३ ॥ एह्येहि कातरायेहि । देहि मद्देहगेदिनि || परिष्वंगमनंगात मां च संप्रीणय प्रिये ॥१५॥ इति श्रुतिकटु श्रुत्वा । तशाक्यं शेपदी जगौ ॥४॥ मावोच इति रे मूढ । वचनं मयि पापवत् ॥ १५ ॥ गुप्ता मत्पतयः पंच | त्वामन्यायकरं नन ॥ नयिष्यत्यपि पंचत्वं । तत्त्वं ॥६३२॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy