SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाजय व जानंतः स्वं प्रतिश्रवं ॥ ए५ ॥ कंकाख्यो हिजवेषोऽहं । स्थास्ये वैराटरादे ॥ इत्यू- - मादा चे धर्मतनयो । मानसिहनिबंधनं ॥ ६ ॥ जीमोऽन्यधन सूदोऽहं । स्थास्ये वझवनामतृ॥६॥ त् ॥ बृहन्नडाख्यो जाव्येष-स्तगृहे शाकिराह च ॥ ए3 ॥ अश्वाधिन्नूगंधिकोऽहं । स्थाता न 1 कुल कचिवान || गोविंदस्तंत्रपालाख्यः । स्थास्ये तस्मालपुर्जगौ ॥ एG ॥ कृष्णाप्युवाच । सैरंध्री । राजपल्या अहं ननु ॥ नवित्री किल तत्कर्म । शर्मकृन्मम सांप्रतं ॥ ए॥ इत्यालोच्य मिश्रः सर्वे । स्वस्ववेषधराः क्रमात् ॥ विराटराष्ट्रमासेडु-रविज्ञाता जनैः क्वचित् ।। १०८ || पुरीपरिसरे पितृ-वने शंबतिरोहित ॥ शमीस्कंधे न्यधुः शस्त्र-संचयं पांदुनंदनाः॥१॥ प्राप्ताः सनां विराटेन । नियुक्ताः स्वस्वकर्मणि ।। सन्मानिताः सुखं तत्र । तस्थुस्ते गुप्तवृत्तयः ॥ २॥ सर्वे ते प्रत्यहं प्रात-रुत्थाय जननीं निजां ॥ नेमुर्गुप्तां क्वचि. - इम-न्येतविदां च सव्यधुः ॥ ३ ॥ जीमस्तत्र स्थितः सूद-वृत्या मखनटान रणे ॥ निज घानान्यदा नूपा-हिशेषान्मानमाप च ॥ ४॥ षडुत्तरशतं तत्र । सुदेष्णायाः सहोदराः॥ अनूवन नूपतेः शाला-स्तेषु मुख्यो हि कीचकः॥५॥ स कदाचित्सुदेष्णायाः । सदने र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy