SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Acharya Sh atasagar Gyantander शवजय मादा ॥६५॥ पठन् ॥ ए॥ तत्पन्नावादलंनूष्णुः । पलादो न जनाईने ॥ जगाविति महीजानि । शां- तात्मेव पुरः स्थितः ।। ए ॥ राजन्नदं जनान हेतु-मुद्यतोऽपि तवानया॥ जिनेश्नत्या तुटोऽस्मि । कुक मम वांछितं ॥ एए ॥ दिने दिने त्वयैकैक-मयंदानेन मां सदा ।। राजन प्रीमयता स्प्रेय-ममेयसुखवर्तिना ॥ ३० ॥ राजन्यंगीकृतवति । संहृत्य च शिलामसौ ।। जगा म नित्यमेकैक-मभाति च नरं नवं ॥१॥ कुमारी कलशानाम-पत्रीं यस्या हरेत्प्रगे ।स नावी रदसस्तस्य । लक्षणाय नृपाझया ॥२॥ कीनासपत्रीवाद्यागा-दद्य मन्नामपत्रिका ॥ धिगते राजपुरुषाः । परुषा इद चागमन् ॥ ३॥ पुरात्र केवली राज्ञा । पृष्टो रक्षःकयं जगौ ॥ पांझवेन्योऽद्यापि तेऽत्र । नायांत्यतः यो हि मे ॥४॥ इति तक्षाक्यमाकर्ण्य । जीमस्तं वीक्ष्य चातुरं ॥ दध्यौ तदुःखदुःखेन । पीडितो हृदयांतरे ॥ ५॥ धिम्बलं धिक् शरी. रं च । धिपौरुषमिदं मम ॥ धिक त्रं येन न पर-प्राणरक्षणशिक्षणं ॥६॥ जंतुः स्वर विपद्येत । रोगशस्त्राग्निनिर्जलैः । स चेद्देहं परप्राण-त्राणायादिक्षते सुधीः ॥७॥ इत्यंतः स्मृतिवान् स्माह । नीमः साहससेवधिः ॥ याहि विप्र गृहान रक-स्तर्पयिष्ये ॥६५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy