SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रजयन्यपि ॥ अरस्त सह नोमेन । यथाकामीनरूपिणी ॥ ७ ॥ तयानीतानपानीय-निश्चितैः श्रमवर्जितैः ।। हिजवेषिनिरापे तै-रेकचक्रालिधं पुरं ॥ ॥ देवशमहिजागारे। वसता ध॥६५॥ मसूनुना ॥ तत्रावादि हिमवेति । तथा वात्सल्यकारिणी ॥ ७ ॥ सोढव्यं दुःखमस्मानि दिशाब्दावधि स्फुटं ।। अहर्निशमतो याहि । स्वगृहान वधु सांप्रत ॥ ॥ ज्येष्टानुमितिमित्याप्य । कुंत्यै गर्न निवेद्य च ॥ समये स्मरणीयेति । वदंती सा तिरोदधे ॥ १ ॥ तत्रान्यदा वसंतस्ते । प्रातिवेश्मनि योषितां ॥ अगएवन क्रंदन वक्षः-पीडनं हाहदेतिगां ॥ ए॥ । तदुःखःखितो नीमो । देवशर्माणमेत्य च ॥ पप्रश्न किमिदं शोक-विकलं ते कुटुंबकाए सोऽपि स्वं पाणिना जालं । स्पृशन दैवेऽतिनिःश्वसन ॥ शंसयनिजनि ग्य-नावमित्यवद दन् । ए॥ महानाग हिजास्माक-माकस्मिकविम्वनां । निःशरण्यः कयं वच्मि । तश्रापि शृणु वत्सल || ए ॥ बकाख्यो राक्षसः पूर्वे । सिइविद्योऽतिनीषणः॥अत्र कृष्ट्वा शि- लां व्योनि । संजिहीर्षः समागमत् ॥ ए६ ।। जयनीतस्तदा राजा । सलोकः संस्मरन् जिनं ॥ कायोत्सर्गमदात्पंच- परमेष्टिस्तुती याणा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy