SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir मादा० ६५६॥ दग्वान् बहिः शोका-दौ दाघांजलीजलैः॥ ५४॥ शंकया वैरिणां पांडु-पुत्रा अय पथि तं ॥ प्रास्फलतः पतंतश्च । चलंतिम दिवानिशं ॥ ५५ ॥ न पुर्गेऽपि न चैत्येऽपि । न गि-१ सैन नदीतटे । न सरस्यापि ते नीते-विशश्रमुरदो कचित् ॥ ५६ ॥ दत्तीकुरपरिश्लिष्टे । कंटकायेऽपि नूतले ॥ चलंतस्तेऽपि सरले । सुखं सुखं च नाविदन् ॥ ५७ ॥ इतः कुंती परिक्लिष्टा । मार्गे चखितुमकमा ॥ जगाद जीममद्यापि । कियऊतव्यमस्ति नः ।। ५७ ॥ क्र. मितुं न क्रममहं । वधूरपि हि न कमा । नकुलः सहदेवश्च । लक्रया चलतः परं ॥ ५ ॥ श्रुत्वेत्यध्यारोपयत्स । मातृनायें निजांसयोः ।। बंधू बबंध पृष्टौ तु । करयोरपरावधात् ॥६॥ संचरनिति वेगेन । जीमो निस्सीमपौरुषः ॥ अतिक्रम्य निशां प्रातः । प्रापत्किमपि काननं ॥ ६ ॥ तत्र निशयमाणेषु । श्रांतेषु सकलेष्वपि ॥ जलार्थी जीमसेनोऽय । भ्रमन प्राप महासरः ।। ६२ ॥ तीर्वा तत्र कणं नीमो । यावच्चलति वारितृत् ॥ तावत्पश्चालिग्रीवां । स्त्रियं कांचिहचलोकयत् ॥ ६३ ॥ पूर्व सा क्रूरदेहा रे-रे तिष्टेति प्रजापिणी ॥ नीम चाय विलोक्यागा-वृषस्यत्यतिरूपिणी ॥ ६ ॥ तत्पुरो लीलयान्येत्य । नंती नेत्रविकूलितः ॥सा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy