SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रजयी नवत्सु हि ॥ ४३ ॥ इति श्रुत्वा तदानीमो । निस्सीमोज्ज्वलपौरुषः ।। जगौरुषा नि- जं ज्येष्टं। कष्टं यत्तेऽरिषु कमा ॥ ४ ॥ त्वदादेशादहं शत्रु-मेको दुर्योधनं रणे ॥ गदया ह. ॥६॥ मि कुलजं । कलंकमिव पंकिलं ॥ ४५ ॥ इति तस्योर्जितं कोप-वह्नि धर्मतनूरुहः ॥ नय वाक्यामृतस्तैस्तैः । शमयामास सत्वरं ॥ ४६॥ विरोऽय कलाविनिः । सुरंगां खनकैय॑धात् ॥ धार्मिं च ज्ञापयामास । वंचयंस्तं पुरोधसं ॥४७॥ पुरोचनोऽय सन्मान-स्तत्र लादागटे नवे ॥ पांडवान वासयामास | स्वयं नक्तिपरायणः ॥ ४GB इतश्च तहिने काचि-ॐरती पंचपुत्रयक ॥ एकवध्वा समं तत्रा-ययौ कत्या च वासिता ॥४॥ अथ गुप्तं निशीग्रेऽग्निं । सोऽमुचनत्र शात्रवः ॥ लाक्षागृहे तु ज्वलिते-ऽनश्यंस्ते विवराध्वना ॥णा स्थित्वा पश्चाच नीमस्तु । क्षिप्त्वाग्नौ तं पुरोचनं । अमिलईगतो गत्वा। स्वबंधुन्यः कृता नतिः ॥५१॥ इतः प्रातर्जना दृष्ट्वा । दग्धान सप्तापि तान् गृहे ॥ शोचयामासुरंतस्तु | चुक्रुशुधृतराष्ट्रजं ॥ ५५ ॥ पादाघातैः पितृवैरे-शेव तस्य पुरोधसः ॥ शिरस्ते चूयामासु-लोकाः शोकाकुला नृशं ॥ ५३॥ सुयोधनोऽथ विज्ञाय। पांडवांश्च पुरोधसं ॥ त ॥६ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy