SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाग छात्रंजय पांमाः ॥ ४ ॥ ततः पांडुर्दशादास्तान् । कृष्णमन्यांश्च नूभुजः ॥ विवादामिहानीतान् । - गौरवात्स्वपुरेऽनयत् ॥ ५ ॥ पूजितो देनाथ । पांडुः स्वतनपैः सह । महोत्सवैईस्तिना।३३॥ ख्यं । पुनः स्वं पुरमासदत् ।। ६॥ इतोऽन्यदा धर्मपुत्रे । नियम ौपदीगृहे ॥ नारदः पूजितस्तेन । कामचारी समागमत् ॥ * ॥७॥प्रीतोऽत्र नारदो जक्क्या। शेषानाइय पांडवान् ॥ पांचाली समये सेव्या । सर्वैरि त्यकरोत् स्थिति ॥ ॥ सत्येकस्मिन् याइसेन्या । गृहानन्यः समेष्यति ॥ स हि हादशवर्षाणि तीर्थवासी नविष्यति ॥ ॥ युग्मं ॥ अजाननन्यदा तत्र । स्थिते धर्मसु ॥ गबन व्यावृत्त्य यात्रायै । सत्यसंघोऽचलबलात् ॥ १०॥ नमस्यन्नथ तीर्थेषु नान मुदा ॥ क्रमाइताव्यमासाद्या-नमत्तत्रादिमं जिन ॥ ११ ॥ स्तश्च कश्चिहिद्यान्नृ-हिधुरस्तत्र संचरन् ॥ पष्टः सशोक श्व किं । पार्थेन च जगाविति ॥ १२ ॥ वैताव्यस्योत्तर) एयां । मणिचूमानिधो ह्यहं ।। स्वामी हेमांगदेनैत्य । बलाज्ञज्यानिराकृतः ॥ १३ ॥ इतिश्रुत्वार्जुनो धन्वी । तत्कल्पितविमानगः ॥ वलाईमांगदं जित्वा । तं राज्येऽस्थापयत्पुनः॥१४॥ ॥६३३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy