SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir बंजय सोऽश्रयत् ॥ १३ ॥ पूर्वकर्मवशानस्याः । स्पर्शेनांगारवन्नृशं ॥ दह्यमानः कणं तस्थौ । कश्र- मादा चिनत्र सागरः ।। ए ॥ निशयमाणां तां मुक्त्वा । नंष्ट्वा च स्वगृहान् ययौ ॥ अपश्यंती पतिं सापि। निशदेऽरुदनशं ॥ तस्या सुगंधहेतुत्वं ज्ञात्वा सागरमोक्षणे ॥ स्वसुतां सागरो दान-परामस्थापयद् गृहे ॥ ६ ॥ वैराग्यात्सान्यदा गोपा-लिकार्याग्रेऽग्रहीद्वतं ॥ तुर्यषटाष्टमादीनि । तपांस्यप्यकरोत्सदा ॥ ७॥ ग्रीष्मेऽन्यदा नूमिन्नागो-यानस्श्रा सा तपस्विनी॥ आतापनामुपाक्रांस्त । सो, दृग्दृष्टनास्करा ॥ एG ॥ तत्रस्था पंचन्तिः पुतिः। प्रणयेन पुरस्कृतां ॥ सापश्यदेवदत्ताख्यां । गणिका रूपगर्वितां ॥ एए ॥ सा त्वसंनोगपूर्णेचा । निदानमकरोदिति ॥ एषेव पंचपतिका । नूयासं तपसामुना ॥ १० ॥ संलेषनामष्टमासान् । कृत्वानालोच्य तन्मृता ।। नवपल्योपमायुष्का । सोधर्मे देव्यसावनूत् ॥१॥ च्युत्वा चा. जूद शेपदीयं । निदानात्प्राक्तनादमी ॥ अमुष्याः पतयः पंच । संजाताः कोऽत्र विस्मयः ।। ॥शा मुनेरित्युक्तितो व्योनि । साधुसाध्वीतिगीरनूत् ॥ साध्वमी पतयोऽनूव-निति कृष्णादयो जगुः ॥ ३ ॥ तैरेव राजस्वजनैः । स्वयंवरसमागतैः ॥ कृतोत्सवं पर्यणेषु-पदीमश्र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy