SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ६२७ ॥ www.kobatirth.org त्युक्त्वा धनुरास्फाल्य | युद्धायासज्जतामुनौ ॥ ४७ ॥ ततो दुर्योधनः कर्ण - स्तद्गृह्या अपरे नृपाः ॥ श्रवतेरुः कणान्मंचाद् । युद्धायोत्कंठिता इव ॥ ५० ॥ श्रमीषां समरारंजै-र्मा कोश्री जगतां त्रयं ॥ इत्युत्थाय गुरुश्चैता -नपासारयदादवात् ॥ ५१ ॥ इतः सूतो धृतराष्ट्र- पृष्टः कुलादिकं || जगौ गंगाप्रवाहेऽसौ । लब्धः पेटाप्रतिष्टितः ॥ ५२ ॥ मुशहरादयं कुंती - सुतोऽज्ञापि मया मुदा ॥ जगृहे रविला स्वप्नो-पदिष्टस्फुटविक्रमः ॥ ५३ ॥ कर्णाधःकृतदोदैरुः । सुप्तोऽयं यदन्नूत्पृथुः ।। तन्मया कर्ण इत्यस्य । कथ्यते ह्यनिवोत्तमा ॥ ५४ ॥ ततो हृष्टो धृतराष्ट्रः । कर्णमादाय पुत्रयुक् ॥ अंतर्मत्सरनृत्यांडु - पुत्रेषु स्वगृहान् ययौ ॥ ५५ ॥ पांडुपुत्रेष्व-लोको दर्षनिबंधनं ॥ तद्वद्दुर्योधनमुखे - ष्वजूदतिविरागवान् || ६ || अव पांडुर्विज्यादा-कुशस्थल पुरादिकं ॥ तराष्ट्रं धार्त्तराष्ट्रेन्यो । वांबन मत्सरनाशनं ॥ ५१ ॥ अन्यदाय समासीनं । पांडु डुपवज्भूपतेः ॥ वेत्रिविज्ञप्त आगत्य । दूतो नत्वा व्यजिज्ञपत् ॥ ५८ ॥ स्वामिन डुपदराजस्य । ।पदी नाम नंदना || चुलनी कुक्षिजन्मास्ति । धृष्टयुनस्य चानुजा || ५ || तस्याः स्वयंवरे सर्वे । दशार्हाः शिरिशङ्गियौ | दमदंतः शिशुपा । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ६२३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy