SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande झाजय वान्येयुर्धर्मपुत्र-मुखाः सीखियो जटाः ॥ ३३ ॥ दर्शयतो निजान्यास । सर्वे ते रणरंगि-1 मादा तः ॥ लोकान विस्मापयामासुः । सर्वशस्त्रविशारदाः॥३॥ तत्रावसरमासाद्य। नीम-1 ।६२६॥ ोधनौ मिथः॥ विरोधयंती शेणोक्त्या-श्वत्थाम्ना तु निषेधितौ ॥४०॥ अन्युनस्थावयो वीरो। गुरुदृक्प्रेरितोऽर्जुनः ॥ भुजास्फोमचन्जितीः । पाटयन ध्वनितांबरः ॥ १ ॥ पाश्रमकारबात-पतवातधुताचलैः ॥ खं समासीद ग्रहैस्त्यक्तं । त्रस्यविरश्राविणं ॥ ४२ ॥ राधावेधपत्रांक-चित्रमालोक्य नूभुजः॥ तस्य प्रीत्या प्रशंसंतः । शिरांसि धुवूमुदा ।। ४३ ॥ संझया ततो नुन्नः । कर्णो सुर्योधनेन च ॥ नदस्यान्मंचनात्कोपा-गर्जन् पर्जन्यवद् धनं ।।। ॥ ॥ धानयन धन्व साटोपं । भुजास्फोटं नशं सृजन ॥ अदर्शयनिजं कर्णो । लाघवं वसुधाभुजां ॥ ४५ ॥ तत्तादृक्शीघ्रवेधित्वा-तुष्टो दुर्योधनः किल ॥ परितोषाहदा चंपां । त। स्मायर्जुनवैरिणे ॥ ४६ ॥ ततश्च सारथिः सूत-स्तत्रायातो नमस्कृतः । कर्णेन पितृन्नतया ॥६६॥ तु । निषसाद नृपाग्रतः ॥ ७ ॥ अथ शेऽर्जुनोऽवोच-समं नीमेन दोष्मता ॥ अस्मै ही. नकुलायारे । ददे चंपा त्वया कथं ॥ ४ ॥ त्वदन्यायमहं नैनं । सदिष्यामि कुलाधम ॥5 For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy